Skip to main content

Sloka 15

Text 15

Verš

Text

vāstor āṅgirasī-putro
viśvakarmākṛtī-patiḥ
tato manuś cākṣuṣo ’bhūd
viśve sādhyā manoḥ sutāḥ
vāstor āṅgirasī-putro
viśvakarmākṛtī-patiḥ
tato manuś cākṣuṣo ’bhūd
viśve sādhyā manoḥ sutāḥ

Synonyma

Synonyms

vāstoḥ — Vāstua; āṅgirasī — jeho manželky Āṅgirasī; putraḥ — syn; viśvakarmā — Viśvakarmā; ākṛtī-patiḥ — manžel Ākṛtī; tataḥ — jim; manuḥ cākṣuṣaḥ — Manu jménem Cākṣuṣa; abhūt — narodil se; viśve — Viśvadevové; sādhyāḥ — Sādhyové; manoḥ — Manua; sutāḥ — synové.

vāstoḥ — of Vāstu; āṅgirasī — of his wife named Āṅgirasī; putraḥ — the son; viśvakarmā — Viśvakarmā; ākṛtī-patiḥ — the husband of Ākṛtī; tataḥ — from them; manuḥ cākṣuṣaḥ — the Manu named Cākṣuṣa; abhūt — was born; viśve — the Viśvadevas; sādhyāḥ — the Sādhyas; manoḥ — of Manu; sutāḥ — the sons.

Překlad

Translation

Z lůna Āṅgirasī, manželky Vasua jménem Vāstu, se narodil velký architekt Viśvakarmā. Ten se stal manželem Ākṛtī, jež porodila Manua jménem Cākṣuṣa. Manuovi synové byli známí jako Viśvadevové a Sādhyové.

From Āṅgirasī, the wife of the Vasu named Vāstu, was born the great architect Viśvakarmā. Viśvakarmā became the husband of Ākṛtī, from whom the Manu named Cākṣuṣa was born. The sons of Manu were known as the Viśvadevas and Sādhyas.