Skip to main content

Sloka 54

Text 54

Verš

Texto

śrī-śuka uvāca
ity uktvā miṣatas tasya
bhagavān viśva-bhāvanaḥ
svapnopalabdhārtha iva
tatraivāntardadhe hariḥ
śrī-śuka uvāca
ity uktvā miṣatas tasya
bhagavān viśva-bhāvanaḥ
svapnopalabdhārtha iva
tatraivāntardadhe hariḥ

Synonyma

Palabra por palabra

śrī-śukaḥ uvāca — Śukadeva Gosvāmī pokračoval; iti — takto; uktvā — když promluvil; miṣataḥ tasya — když jím (Dakṣou) byl pozorován; bhagavān — Nejvyšší Pán, Osobnost Božství; viśva-bhāvanaḥ — tvůrce vesmírného dění; svapna-upalabdha-arthaḥ — předmět viděný ve snu; iva — jako; tatra — tam; eva — jistě; antardadhe — zmizel; hariḥ — Pán, Nejvyšší Osobnost Božství.

śrī-śukaḥ uvāca — Śukadeva Gosvāmī continuó hablando; iti — así; uktvā — decir; miṣataḥ tasya — mientras él (Dakṣa) miraba personalmente; bhagavān — la Suprema Personalidad de Dios; viśva-bhāvanaḥ — que crea los asuntos universales; svapna-upalabdha-arthaḥ — un objeto obtenido en un sueño; iva — como; tatra — allí; eva — ciertamente; antardadhe — desapareció; hariḥ — el Señor, la Suprema Personalidad de Dios.

Překlad

Traducción

Śukadeva Gosvāmī pokračoval: Poté, co stvořitel celého vesmíru, Nejvyšší Osobnost Božství, Hari, promluvil k Prajāpatimu Dakṣovi, okamžitě zmizel, jako by byl objektem viděným ve snu.

Śukadeva Gosvāmī continuó: Después de pronunciar estas palabras ante Prajāpati Dakṣa, la Suprema Personalidad de Dios, Hari, el creador de todo el universo, desapareció de inmediato, como si hubiera sido un objeto percibido en un sueño.

Význam

Significado

Takto končí Bhaktivedantovy výklady ke čtvrté kapitole šestého zpěvu Śrīmad-Bhāgavatamu, nazvané “Modlitby Haṁsa-guhya, které Pánu obětoval Prajāpati Dakṣa”.

Así terminan los significados de Bhaktivedanta correspondientes al capítulo cuarto del Canto Sexto del Śrīmad-Bhāgavatam, titulado «Las oraciones Haṁsa-guhya de Prajāpati Dakṣa».