Skip to main content

Sloka 54

Text 54

Verš

Text

śrī-śuka uvāca
ity uktvā miṣatas tasya
bhagavān viśva-bhāvanaḥ
svapnopalabdhārtha iva
tatraivāntardadhe hariḥ
śrī-śuka uvāca
ity uktvā miṣatas tasya
bhagavān viśva-bhāvanaḥ
svapnopalabdhārtha iva
tatraivāntardadhe hariḥ

Synonyma

Synonyms

śrī-śukaḥ uvāca — Śukadeva Gosvāmī pokračoval; iti — takto; uktvā — když promluvil; miṣataḥ tasya — když jím (Dakṣou) byl pozorován; bhagavān — Nejvyšší Pán, Osobnost Božství; viśva-bhāvanaḥ — tvůrce vesmírného dění; svapna-upalabdha-arthaḥ — předmět viděný ve snu; iva — jako; tatra — tam; eva — jistě; antardadhe — zmizel; hariḥ — Pán, Nejvyšší Osobnost Božství.

śrī-śukaḥ uvāca — Śukadeva Gosvāmī continued to speak; iti — thus; uktvā — saying; miṣataḥ tasya — while he (Dakṣa) was personally looking on; bhagavān — the Supreme Personality of Godhead; viśva-bhāvanaḥ — who creates the universal affairs; svapna-upalabdha-arthaḥ — an object obtained in dreaming; iva — like; tatra — there; eva — certainly; antardadhe — disappeared; hariḥ — the Lord, the Supreme Personality of Godhead.

Překlad

Translation

Śukadeva Gosvāmī pokračoval: Poté, co stvořitel celého vesmíru, Nejvyšší Osobnost Božství, Hari, promluvil k Prajāpatimu Dakṣovi, okamžitě zmizel, jako by byl objektem viděným ve snu.

Śukadeva Gosvāmī continued: After the creator of the entire universe, the Supreme Personality of Godhead, Hari, had spoken in this way in the presence of Prajāpati Dakṣa, He immediately disappeared as if He were an object experienced in a dream.

Význam

Purport

Takto končí Bhaktivedantovy výklady ke čtvrté kapitole šestého zpěvu Śrīmad-Bhāgavatamu, nazvané “Modlitby Haṁsa-guhya, které Pánu obětoval Prajāpati Dakṣa”.

Thus end the Bhaktivedanta purports of the Sixth Canto, Fourth Chapter, of the Śrīmad-Bhāgavatam, entitled “The Haṁsa-guhya Prayers Offered to the Lord by Prajāpati Dakṣa.”