Skip to main content

Sloka 1

Text 1

Verš

Texto

śrī-rājovāca
vrataṁ puṁsavanaṁ brahman
bhavatā yad udīritam
tasya veditum icchāmi
yena viṣṇuḥ prasīdati
śrī-rājovāca
vrataṁ puṁsavanaṁ brahman
bhavatā yad udīritam
tasya veditum icchāmi
yena viṣṇuḥ prasīdati

Synonyma

Palabra por palabra

śrī-rājā uvāca — Mahārāja Parīkṣit řekl; vratam — slib; puṁsavanam — zvaný puṁsavana; brahman — ó brāhmaṇo; bhavatā — tebou; yat — který; udīritam — byl zmíněný; tasya — toho; veditum — vědět; icchāmi — přeji si; yena — kterým; viṣṇuḥ — Pán Viṣṇu; prasīdati — je potěšen.

śrī-rājā uvāca — Mahārāja Parīkṣit dijo; vratam — el voto; puṁsavanam — llamado puṁsavana; brahman — ¡oh, brāhmaṇa!; bhavatā — por ti; yat — que; udīritam — se habló de; tasya — de ese; veditum — conocer; icchāmi — deseo; yena — por el cual; viṣṇuḥ — el Señor Viṣṇu; prasīdati — Se complace.

Překlad

Traducción

Mahārāja Parīkṣit řekl: Můj drahý pane, mluvil jsi o slibu zvaném puṁsavana. Nyní si o něm přeji slyšet podrobnosti, protože vím, že jeho dodržováním může člověk potěšit Nejvyššího Pána, Viṣṇua.

Mahārāja Parīkṣit dijo: Mi querido señor, has hablado ya acerca del voto puṁsavana. Ahora deseo escuchar acerca de él en detalle, pues entiendo que, por seguir ese voto, se puede complacer al Señor Supremo, Viṣṇu.