Skip to main content

Sloka 64

Text 64

Verš

Texto

mā bhaiṣṭa bhrātaro mahyaṁ
yūyam ity āha kauśikaḥ
ananya-bhāvān pārṣadān
ātmano marutāṁ gaṇān
mā bhaiṣṭa bhrātaro mahyaṁ
yūyam ity āha kauśikaḥ
ananya-bhāvān pārṣadān
ātmano marutāṁ gaṇān

Synonyma

Palabra por palabra

bhaiṣṭa — nebojte se; bhrātaraḥ — bratři; mahyam — moji; yūyam — vy; iti — takto; āha — pravil; kauśikaḥ — Indra; ananya-bhāvān — oddaní; pārṣadān — následovníci; ātmanaḥ — jeho; marutām gaṇān — Marutové.

bhaiṣṭa — no teman; bhrātaraḥ — hermanos; mahyam — míos; yūyam — ustedes; iti — así; āha — dijo; kauśikaḥ — Indra; ananya-bhāvān — devotos; pārṣadān — seguidores; ātmanaḥ — sus; marutām gaṇān — los Maruts.

Překlad

Traducción

Když Indra viděl, že jsou ve skutečnosti jeho oddanými následovníky, řekl jim: “Jste-li všichni moji bratři, nemáte se ode mě čeho bát.”

Indra, cuando vio que realmente se trataba de sus devotos seguidores, les dijo: «Si son mis hermanos, no tienen que temer nada más de mí».