Skip to main content

Sloka 65

Text 65

Verš

Text

śrī-śuka uvāca
āśvāsya bhagavān itthaṁ
citraketuṁ jagad-guruḥ
paśyatas tasya viśvātmā
tataś cāntardadhe hariḥ
śrī-śuka uvāca
āśvāsya bhagavān itthaṁ
citraketuṁ jagad-guruḥ
paśyatas tasya viśvātmā
tataś cāntardadhe hariḥ

Synonyma

Synonyms

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī pravil; āśvāsya — ujišťující; bhagavān — Nejvyšší Osobnost Božství; ittham — takto; citraketum — krále Citraketua; jagat-guruḥ — nejvyšší duchovní mistr; paśyataḥ — zatímco hleděl na; tasya — on; viśva-ātmā — Nadduše celého vesmíru; tataḥ — odtamtud; ca — také; antardadhe — zmizel; hariḥ — Pán Hari.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; āśvāsya — assuring; bhagavān — the Supreme Personality of Godhead; ittham — thus; citraketum — King Citraketu; jagat-guruḥ — the supreme spiritual master; paśyataḥ — while looking on; tasya — he; viśva-ātmā — the Supersoul of the whole universe; tataḥ — from there; ca — also; antardadhe — disappeared; hariḥ — Lord Hari.

Překlad

Translation

Śrī Śukadeva Gosvāmī pokračoval: Když Nejvyšší Pán, Osobnost Božství — Jenž je svrchovaný duchovní mistr, Nejvyšší Duše, Saṅkarṣaṇa — poučil Citraketua a ujistil ho o dosažení dokonalosti, zmizel z onoho místa před královými zraky.

Śrī Śukadeva Gosvāmī continued: After thus instructing Citraketu and assuring him of perfection in this way, the Supreme Personality of Godhead, who is the supreme spiritual master, the supreme soul, Saṅkarṣaṇa, disappeared from that place as Citraketu looked on.

Význam

Purport

Takto končí Bhaktivedantovy výklady k šestnácté kapitole šestého zpěvu Śrīmad-Bhāgavatamu, nazvané “Král Citraketu se setkává s Nejvyšším Pánem”.

Thus end the Bhaktivedanta purports of the Sixth Canto, Sixteenth Chapter, of the Śrīmad-Bhāgavatam, entitled “King Citraketu Meets the Supreme Lord.”