Skip to main content

Sloka 12-15

Texts 12-15

Verš

Text

kumāro nārada ṛbhur
aṅgirā devalo ’sitaḥ
apāntaratamā vyāso
mārkaṇḍeyo ’tha gautamaḥ
kumāro nārada ṛbhur
aṅgirā devalo ’sitaḥ
apāntaratamā vyāso
mārkaṇḍeyo ’tha gautamaḥ
vasiṣṭho bhagavān rāmaḥ
kapilo bādarāyaṇiḥ
durvāsā yājñavalkyaś ca
jātukarṇas tathāruṇiḥ
vasiṣṭho bhagavān rāmaḥ
kapilo bādarāyaṇiḥ
durvāsā yājñavalkyaś ca
jātukarṇas tathāruṇiḥ
romaśaś cyavano datta
āsuriḥ sapatañjaliḥ
ṛṣir veda-śirā dhaumyo
muniḥ pañcaśikhas tathā
romaśaś cyavano datta
āsuriḥ sapatañjaliḥ
ṛṣir veda-śirā dhaumyo
muniḥ pañcaśikhas tathā
hiraṇyanābhaḥ kauśalyaḥ
śrutadeva ṛtadhvajaḥ
ete pare ca siddheśāś
caranti jñāna-hetavaḥ
hiraṇyanābhaḥ kauśalyaḥ
śrutadeva ṛtadhvajaḥ
ete pare ca siddheśāś
caranti jñāna-hetavaḥ

Synonyma

Synonyms

kumāraḥ — Sanat-kumāra; nāradaḥ — Nārada Muni; ṛbhuḥ — Ṛbhu; aṅgirāḥ — Aṅgirā; devalaḥ — Devala; asitaḥ — Asita; apāntaratamāḥ — Apāntaratamā, dřívější Vyāsadevovo jméno; vyāsaḥ — Vyāsa; mārkaṇḍeyaḥ — Mārkaṇḍeya; atha — jakož i; gautamaḥ — Gautama; vasiṣṭhaḥ — Vasiṣṭha; bhagavān rāmaḥ — Pán Paraśurāma; kapilaḥ — Kapila; bādarāyaṇiḥ — Śukadeva Gosvāmī; durvāsāḥ — Durvāsā; yājñavalkyaḥ — Yājñavalkya; ca — také; jātukarṇaḥ — Jātukarṇa; tathā — jakož i; aruṇiḥ — Aruṇi; romaśaḥ — Romaśa; cyavanaḥ — Cyavana; dattaḥ — Dattātreya; āsuriḥ — Āsuri; sa-patañjaliḥ — s Patañjalim Ṛṣim; ṛṣiḥ — mudrc; veda-śirāḥ — hlava Ved; dhaumyaḥ — Dhaumya; muniḥ — mudrc; pañcaśikhaḥ — Pañcaśikha; tathā — tak také; hiraṇyanābhaḥ — Hiraṇyanābha; kauśalyaḥ — Kauśalya; śrutadevaḥ — Śrutadeva; ṛtadhvajaḥ — Ṛtadhvaja; ete — tito všichni; pare — další; ca — a; siddha-īśāḥ — vládci mystických sil; caranti — putují; jñāna-hetavaḥ — učené osoby, které káží po celém světě.

kumāraḥ — Sanat-kumāra; nāradaḥ — Nārada Muni; ṛbhuḥ — Ṛbhu; aṅgirāḥ — Aṅgirā; devalaḥ — Devala; asitaḥ — Asita; apāntaratamāḥ — Vyāsa’s previous name, Apāntaratamā; vyāsaḥ — Vyāsa; mārkaṇḍeyaḥ — Mārkaṇḍeya; atha — and; gautamaḥ — Gautama; vasiṣṭhaḥ — Vasiṣṭha; bhagavān rāmaḥ — Lord Paraśurāma; kapilaḥ — Kapila; bādarāyaṇiḥ — Śukadeva Gosvāmī; durvāsāḥ — Durvāsā; yājñavalkyaḥ — Yājñavalkya; ca — also; jātukarṇaḥ — Jātukarṇa; tathā — as well as; aruṇiḥ — Aruṇi; romaśaḥ — Romaśa; cyavanaḥ — Cyavana; dattaḥ — Dattātreya; āsuriḥ — Āsuri; sa-patañjaliḥ — with Patañjali Ṛṣi; ṛṣiḥ — the sage; veda-śirāḥ — the head of the Vedas; dhaumyaḥ — Dhaumya; muniḥ — the sage; pañcaśikhaḥ — Pañcaśikha; tathā — so also; hiraṇyanābhaḥ — Hiraṇyanābha; kauśalyaḥ — Kauśalya; śrutadevaḥ — Śrutadeva; ṛtadhvajaḥ — Ṛtadhvaja; ete — all of these; pare — others; ca — and; siddha-īśāḥ — the masters of mystic power; caranti — wander; jñāna-hetavaḥ — very learned persons who preach all over the world.

Překlad

Translation

Ó velké duše, slyšel jsem, že mezi vznešenými a dokonalými osobami, které putují po zemském povrchu s cílem osvítit poznáním lidi zahalené nevědomostí, jsou Sanat-kumāra, Nārada, Ṛbhu, Aṅgirā, Devala, Asita, Apāntaratamā (Vyāsadeva), Mārkaṇḍeya, Gautama, Vasiṣṭha, Bhagavān Paraśurāma, Kapila, Śukadeva, Durvāsā, Yājñavalkya, Jātukarṇa a Aruṇi. Dalšími jsou Romaśa, Cyavana, Dattātreya, Āsuri, Patañjali, velký mudrc Dhaumya, který je jako hlava Ved, mudrc Pañcaśikha, Hiraṇyanābha, Kauśalya, Śrutadeva a Ṛtadhvaja. Jistě mezi ně patříte i vy.

O great souls, I have heard that among the great and perfect persons wandering the surface of the earth to instruct knowledge to people covered by ignorance are Sanat-kumāra, Nārada, Ṛbhu, Aṅgirā, Devala, Asita, Apāntaratamā [Vyāsadeva], Mārkaṇḍeya, Gautama, Vasiṣṭha, Bhagavān Paraśurāma, Kapila, Śukadeva, Durvāsā, Yājñavalkya, Jātukarṇa and Aruṇi. Others are Romaśa, Cyavana, Dattātreya, Āsuri, Patañjali, the great sage Dhaumya who is like the head of the Vedas, the sage Pañcaśikha, Hiraṇyanābha, Kauśalya, Śrutadeva and Ṛtadhvaja. You must certainly be among them.

Význam

Purport

Velice významné je slovo jñāna-hetavaḥ. Velké osobnosti—jako například ty, které jsou zde jmenovány — neputují po zemském povrchu proto, aby sváděly veřejnost, ale aby rozdávaly skutečné poznání. Bez tohoto poznání je lidský život promarněný. Lidská podoba je určena pro realizaci našeho vztahu s Kṛṣṇou, Bohem. Ten, kdo toto poznání postrádá, je řazen mezi zvířata. Pán Sám říká v Bhagavad-gītě (7.15):

The word jñāna-hetavaḥ is very significant because great personalities like those listed in these verses wander on the surface of the globe not to mislead the populace, but to distribute real knowledge. Without this knowledge, human life is wasted. The human form of life is meant for realization of one’s relationship with Kṛṣṇa, or God. One who lacks this knowledge is categorized among the animals. The Lord Himself says in Bhagavad-gītā (7.15):

na māṁ duṣkṛtino mūḍhāḥ
prapadyante narādhamāḥ
māyayāpahṛta-jñānā
āsuraṁ bhāvam āśritāḥ
na māṁ duṣkṛtino mūḍhāḥ
prapadyante narādhamāḥ
māyayāpahṛta-jñānā
āsuraṁ bhāvam āśritāḥ

“Ti ničemové, kteří jsou zcela hloupí, kteří jsou nejnižší z lidí, jež o poznání připravila iluze a kteří přijímají ateistickou povahu démonů, se Mi neodevzdávají.”

“Those miscreants who are grossly foolish, lowest among mankind, whose knowledge is stolen by illusion, and who partake of the atheistic nature of demons, do not surrender unto Me.”

Nevědomost znamená tělesné pojetí života (yasyātma-buddhiḥ kuṇape tri-dhātuke ... sa eva go-kharaḥ). Prakticky každý ve vesmíru — a zvláště na této planetě, Bhūrloce — si myslí, že tělo a duše nemají oddělenou existenci a že seberealizace tedy není zapotřebí. To však není pravda. Všichni zde uvedení brāhmaṇové, kteří jsou zároveň oddaní, proto cestují po celém světě, aby v srdcích takových pošetilých materialistů probouzeli vědomí Kṛṣṇy.

Ignorance is the bodily conception of life (yasyātma-buddhiḥ kuṇape tri-dhātuke … sa eva go-kharaḥ). Practically everyone throughout the universe, especially on this planet, Bhūrloka, thinks that there is no separate existence of the body and soul and therefore no need of self-realization. But that is not a fact. Therefore all the brāhmaṇas listed here, being devotees, travel all over the world to awaken Kṛṣṇa consciousness in the hearts of such foolish materialists.

Popis ācāryů uvedených v těchto verších je dán v Mahābhāratě. Rovněž důležité je slovo pañcaśikha. Tak se nazývá ten, kdo je osvobozen od pojetí annamaya, prāṇamaya, manomaya, vijñānamaya a ānandamaya a kdo si je plně vědom subtilních obalů duše. Podle údajů v Mahābhāratě (Śānta-parva, kapitoly 218-219) se ācārya jménem Pañcaśikha narodil v rodině Mahārāje Janaky, vládce Mithily. Stoupenci sāṅkhyové filozofie považují Pañcaśikhācāryu za jednoho z nich. Skutečné poznání se týká živé bytosti sídlící v těle. Živá bytost se však z nevědomosti naneštěstí ztotožňuje s tělem, a proto cítí radost a bolest.

The ācāryas mentioned in these verses are described in the Mahābhārata. The word pañcaśikha is also important. One who is liberated from the conceptions of annamaya, prāṇamaya, manomaya, vijñānamaya and ānandamaya and who is perfectly aware of the subtle coverings of the soul is called pañcaśikha. According to the statements of the Mahābhārata (Sānti-parva, Chapters 218-219), an ācārya named Pañcaśikha took birth in the family of Mahārāja Janaka, the ruler of Mithila. The Sāṅkhya philosophers accept Pañcaśikhācārya as one of them. Real knowledge pertains to the living entity dwelling within the body. Unfortunately, because of ignorance, the living entity identifies himself with the body and therefore feels pleasure and pain.