Skip to main content

Sloka 14

Text 14

Verš

Texto

tasyaikadā tu bhavanam
aṅgirā bhagavān ṛṣiḥ
lokān anucarann etān
upāgacchad yadṛcchayā
tasyaikadā tu bhavanam
aṅgirā bhagavān ṛṣiḥ
lokān anucarann etān
upāgacchad yadṛcchayā

Synonyma

Palabra por palabra

tasya — jeho; ekadā — jednou; tu — ale; bhavanam — do paláce; aṅgirāḥ — Aṅgirā; bhagavān — velice mocný; ṛṣiḥ — mudrc; lokān — planetách; anucaran — cestující po; etān — tyto; upāgacchat — přišel; yadṛcchayā — náhle.

tasya — de él; ekadā — en cierta ocasión; tu — pero; bhavanam — al palacio; aṅgirāḥ — Aṅgirā; bhagavān — muy poderoso; ṛṣiḥ — sabio; lokān — planetas; anucaran — viajando; etān — a estos; upāgacchat — vino; yadṛcchayā — repentinamente.

Překlad

Traducción

Jednou když mocný mudrc jménem Aṅgirā cestoval po celém vesmíru, nevázaný žádnými povinnostmi, ze své dobré vůle přišel do paláce krále Citraketua.

En cierta ocasión, el poderoso sabio Aṅgirā, que viajaba por todo el universo sin ocupación determinada, quiso visitar el palacio del rey Citraketu.