Skip to main content

Sloka 14

Text 14

Verš

Text

tasyaikadā tu bhavanam
aṅgirā bhagavān ṛṣiḥ
lokān anucarann etān
upāgacchad yadṛcchayā
tasyaikadā tu bhavanam
aṅgirā bhagavān ṛṣiḥ
lokān anucarann etān
upāgacchad yadṛcchayā

Synonyma

Synonyms

tasya — jeho; ekadā — jednou; tu — ale; bhavanam — do paláce; aṅgirāḥ — Aṅgirā; bhagavān — velice mocný; ṛṣiḥ — mudrc; lokān — planetách; anucaran — cestující po; etān — tyto; upāgacchat — přišel; yadṛcchayā — náhle.

tasya — of him; ekadā — once upon a time; tu — but; bhavanam — to the palace; aṅgirāḥ — Aṅgirā; bhagavān — very powerful; ṛṣiḥ — sage; lokān — planets; anucaran — traveling around; etān — these; upāgacchat — came; yadṛcchayā — suddenly.

Překlad

Translation

Jednou když mocný mudrc jménem Aṅgirā cestoval po celém vesmíru, nevázaný žádnými povinnostmi, ze své dobré vůle přišel do paláce krále Citraketua.

Once upon a time, when the powerful sage named Aṅgirā was traveling all over the universe without engagement, by his sweet will he came to the palace of King Citraketu.