Skip to main content

Sloka 1

Text 1

Verš

Texto

śrī-bādarāyaṇir uvāca
indram evaṁ samādiśya
bhagavān viśva-bhāvanaḥ
paśyatām animeṣāṇāṁ
tatraivāntardadhe hariḥ
śrī-bādarāyaṇir uvāca
indram evaṁ samādiśya
bhagavān viśva-bhāvanaḥ
paśyatām animeṣāṇāṁ
tatraivāntardadhe hariḥ

Synonyma

Palabra por palabra

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī řekl; indram — Indra, nebeský král; evam — takto; samādiśya — po udělení pokynů; bhagavān — Nejvyšší Osobnost Božství; viśva-bhāvanaḥ — původní příčina všech vesmírných projevů; paśyatām animeṣāṇām — zatímco polobozi přihlíželi; tatra — na místě; eva — vskutku; antardadhe — zmizel; hariḥ — Pán.

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī dijo; indram — a Indra, el rey celestial; evam — así; samādiśya — tras instruir; bhagavān — la Suprema Personalidad de Dios; viśva-bhāvanaḥ — la causa original de todas las manifestaciones cósmicas; paśyatām animeṣāṇām — mientras los semidioses Le contemplaban; tatra — allí mismo, inmediatamente; eva — en verdad; antardadhe — desapareció; hariḥ — el Señor.

Překlad

Traducción

Śrī Śukadeva Gosvāmī řekl: Hari, Nejvyšší Osobnost Božství a příčina vesmírného projevu, udělil Indrovi tyto pokyny a před očima všech polobohů na místě zmizel.

Śrī Śukadeva Gosvāmī dijo: Tras instruir a Indra de este modo, la Suprema Personalidad de Dios, Hari, la causa de la manifestación cósmica, desapareció inmediatamente, mientras todos los semidioses Lo contemplaban.