Skip to main content

Sloka 1

Text 1

Verš

Text

śrī-bādarāyaṇir uvāca
indram evaṁ samādiśya
bhagavān viśva-bhāvanaḥ
paśyatām animeṣāṇāṁ
tatraivāntardadhe hariḥ
śrī-bādarāyaṇir uvāca
indram evaṁ samādiśya
bhagavān viśva-bhāvanaḥ
paśyatām animeṣāṇāṁ
tatraivāntardadhe hariḥ

Synonyma

Synonyms

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī řekl; indram — Indra, nebeský král; evam — takto; samādiśya — po udělení pokynů; bhagavān — Nejvyšší Osobnost Božství; viśva-bhāvanaḥ — původní příčina všech vesmírných projevů; paśyatām animeṣāṇām — zatímco polobozi přihlíželi; tatra — na místě; eva — vskutku; antardadhe — zmizel; hariḥ — Pán.

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī said; indram — Indra, the heavenly King; evam — thus; samādiśya — after instructing; bhagavān — the Supreme Personality of Godhead; viśva-bhāvanaḥ — the original cause of all cosmic manifestations; paśyatām animeṣāṇām — while the demigods were looking on; tatra — then and there; eva — indeed; antardadhe — disappeared; hariḥ — the Lord.

Překlad

Translation

Śrī Śukadeva Gosvāmī řekl: Hari, Nejvyšší Osobnost Božství a příčina vesmírného projevu, udělil Indrovi tyto pokyny a před očima všech polobohů na místě zmizel.

Śrī Śukadeva Gosvāmī said: After instructing Indra in this way, the Supreme Personality of Godhead, Hari, the cause of the cosmic manifestation, then and there disappeared from the presence of the onlooking demigods.