Skip to main content

Sloka 23

Text 23

Verš

Texto

evaṁ nivasatas tasya
lālayānasya tat-sutān
kālo ’tyagān mahān rājann
aṣṭāśītyāyuṣaḥ samāḥ
evaṁ nivasatas tasya
lālayānasya tat-sutān
kālo ’tyagān mahān rājann
aṣṭāśītyāyuṣaḥ samāḥ

Synonyma

Palabra por palabra

evam — takto; nivasataḥ — žijící; tasya — jeho (Ajāmila); lālayānasya — jenž udržoval; tat — její (śūdrāṇī); sutān — syny; kālaḥ — čas; atyagāt — uplynul; mahān — velké množství; rājan — ó králi; aṣṭāśītyā — osmdesát osm; āyuṣaḥ — délky života; samāḥ — let.

evam — de este modo; nivasataḥ — vivir; tasya — de él (Ajāmila); lālayānasya — mantener; tat — de ella (la śūdrāṇī); sutān — hijos; kālaḥ — tiempo; atyagāt — pasó; mahān — una gran cantidad; rājan — ¡oh, rey!; aṣṭāśītyā — ochenta y ocho; āyuṣaḥ — de la duración de la vida; samāḥ — años.

Překlad

Traducción

Můj milý králi, zatímco takto trávil čas odpornými hříšnými činnostmi pro zaopatření své rodiny s mnoha syny, uplynulo osmdesát osm let jeho života.

Mi querido rey, en esas actividades pecaminosas y abominables destinadas a mantener a su numerosa familia, desperdició su tiempo hasta cumplir ochenta y ocho años.