Skip to main content

Sloka 2

Text 2

Verš

Text

tasyām u ha vā ātmajān kārtsnyenānurūpān ātmanaḥ pañca janayām āsa bhūtādir iva bhūta-sūkṣmāṇi sumatiṁ rāṣṭrabhṛtaṁ sudarśanam āvaraṇaṁ dhūmraketum iti.
tasyām u ha vā ātmajān kārtsnyenānurūpān ātmanaḥ pañca janayām āsa bhūtādir iva bhūta-sūkṣmāṇi sumatiṁ rāṣṭrabhṛtaṁ sudarśanam āvaraṇaṁ dhūmraketum iti.

Synonyma

Synonyms

tasyām — v jejím lůně; u ha — vskutku; ātma-jān — syny; kārtsnyena — zcela; anurūpān — přesně jako; ātmanaḥ — on sám; pañca — pět; janayām āsa — zplodil; bhūta-ādiḥ iva — jako falešné ego; bhūta-sūkṣmāṇi — pět subtilních předmětů smyslového vnímání; su-matim — Sumati; rāṣṭra-bhṛtam — Rāṣṭrabhṛta; su-darśanam — Sudarśana; āvaraṇam — Āvaraṇa; dhūmra-ketum — Dhūmraketu; iti — takto.

tasyām — in her womb; u ha — indeed; ātma-jān — sons; kārtsnyena — entirely; anurūpān — exactly like; ātmanaḥ — himself; pañca — five; janayām āsa — begot; bhūta-ādiḥ iva — like the false ego; bhūta-sūkṣmāṇi — the five subtle objects of sense perception; su-matim — Sumatim; rāṣṭra-bhṛtam — Rāṣṭrabhṛta; su-darśanam — Sudarśana; āvaraṇam — Āvaraṇa; dhūmra-ketum — Dhūmraketu; iti — thus.

Překlad

Translation

Tak jako falešné ego vytváří subtilní smyslové předměty, podobně i Mahārāja Bharata zplodil v lůně své manželky Pañcajanī pět synů. Jmenovali se Sumati, Rāṣṭrabhṛta, Sudarśana, Āvaraṇa a Dhūmraketu.

Just as the false ego creates the subtle sense objects, Mahārāja Bharata created five sons in the womb of Pañcajanī, his wife. These sons were named Sumati, Rāṣṭrabhṛta, Sudarśana, Āvaraṇa and Dhūmraketu.