Skip to main content

Sloka 1

Text 1

Verš

Texto

śrī-śuka uvāca
bharatas tu mahā-bhāgavato yadā bhagavatāvani-tala-paripālanāya sañcintitas tad-anuśāsana-paraḥ pañcajanīṁ viśvarūpa-duhitaram upayeme.
śrī-śuka uvāca
bharatas tu mahā-bhāgavato yadā bhagavatāvani-tala-paripālanāya sañcintitas tad-anuśāsana-paraḥ pañcajanīṁ viśvarūpa-duhitaram upayeme.

Synonyma

Palabra por palabra

śrī-śukaḥ uvāca — Śukadeva Gosvāmī řekl; bharataḥ — Mahārāja Bharata; tu — ale; mahā-bhāgavataḥ — mahā-bhāgavata, nejvznešenější oddaný Pána; yadā — když; bhagavatā — na nařízení svého otce, Pána Ṛṣabhadeva; avani-tala — povrch Země; paripālanāya — vládnout; sañcintitaḥ — rozhodl se; tat-anuśāsana-paraḥ — věnoval se panování Zemi; pañcajanīm — s Pañcajanī; viśvarūpa-duhitaram — dcerou Viśvarūpy; upayeme — oženil se.

śrī-śukaḥ uvāca — Śukadeva Gosvāmī dijo; bharataḥ — Mahārāja Bharata; tu — pero; mahā-bhāgavataḥ — un mahā-bhāgavata, un devoto sumamente elevado del Señor; yadā — cuando; bhagavatā — siguiendo la orden de su padre, el Señor Ṛṣabhadeva; avani-tala — la superficie del globo; paripālanāya — para gobernar sobre; sañcintitaḥ — tomó la decisión; tat-anuśāsana-paraḥ — dedicado al gobierno del globo; pañcajanīm — con Pañcajanī; viśvarūpa-duhitaram — la hija de Viśvarūpa; upayeme — se casó.

Překlad

Traducción

Śukadeva Gosvāmī dále vyprávěl Mahārājovi Parīkṣitovi: Můj milý králi, Bharata Mahārāja byl prvotřídní oddaný. Začal vládnout Zemi podle pokynu svého otce, který již dříve rozhodl, že ho dosadí na trůn. Když panoval celé planetě, řídil se otcovými pokyny a oženil se s Pañcajanī, dcerou Viśvarūpy.

Śukadeva Gosvāmī continuó hablando a Mahārāja Parīkṣit: Mi querido rey, Bharata Mahārāja era un devoto sumamente elevado. Conforme a las instrucciones de Su padre, quien ya había decidido sentarle en el trono de la Tierra, gobernó todo el globo y se casó con Pañcajanī, la hija de Viśvarūpa.