Skip to main content

Sloka 27

Text 27

Verš

Texto

tasyānucaritam upariṣṭād vistariṣyate yasya bhagavān svayam akhila-jagad-gurur nārāyaṇo dvāri gadā-pāṇir avatiṣṭhate nija-janānukampita-hṛdayo yenāṅguṣṭhena padā daśa-kandharo yojanāyutāyutaṁ dig-vijaya uccāṭitaḥ.
tasyānucaritam upariṣṭād vistariṣyate yasya bhagavān svayam akhila-jagad-gurur nārāyaṇo dvāri gadā-pāṇir avatiṣṭhate nija-janānukampita-hṛdayo yenāṅguṣṭhena padā daśa-kandharo yojanāyutāyutaṁ dig-vijaya uccāṭitaḥ.

Synonyma

Palabra por palabra

tasya — Baliho Mahārāje; anucaritam — vyprávění; upariṣṭāt — později (v osmém zpěvu); vistariṣyate — bude vysvětleno; yasya — jehož; bhagavān — Nejvyšší Osobnost Božství; svayam — Osobně; akhila-jagat-guruḥ — vládce všech tří světů; nārāyaṇaḥ — Nejvyšší Pán, Samotný Nārāyaṇa; dvāri — u dveří; gadā-pāṇiḥ — s kyjem v ruce; avatiṣṭhate — stojí; nija-jana-anukampita-hṛdayaḥ — Jehož srdce je vždy plné milosti pro Jeho oddané; yena — Jím; aṅguṣṭhena — palcem; padā — Jeho nohy; daśa-kandharaḥ — Rāvaṇa, který měl deset hlav; yojana-ayuta-ayutam — vzdálenost 128 000 kilometrů; dik-vijaye — za účelem zvítězit nad Bali Mahārājem; uccāṭitaḥ — zahnán.

tasya — de Bali Mahārāja; anucaritam — la narración; upariṣṭāt — más adelante (en el Octavo Canto); vistariṣyate — se explicará; yasya — de quien; bhagavān — la Suprema Personalidad de Dios; svayam — personalmente; akhila-jagad-guruḥ — el amo de los tres mundos; nārāyaṇaḥ — el Señor Supremo, Nārāyaṇa en persona; dvāri — a la puerta; gadā-pāṇiḥ — con la maza en la mano; avatiṣṭhate — guarda; nija-jana-anukampita-hṛdayaḥ — cuyo corazón está siempre lleno de misericordia hacia Sus devotos; yena — por quien; aṅguṣṭhena — con el dedo gordo; padā — de Su pie; daśa-kandharaḥ — Rāvaṇa, que tiene diez cabezas; yojana-ayuta-ayutam — una distancia de ciento treinta mil kilómetros; dik-vijaye — con intención de vencer a Bali Mahārāja; uccāṭitaḥ — alejado.

Překlad

Traducción

Śukadeva Gosvāmī pokračoval: Můj drahý králi, jak mám oslavit charakter Baliho Mahārāje? Nejvyšší Pán, vládce tří světů, který je nanejvýš soucitný ke Svému oddanému, stojí s kyjem v ruce u Baliho dveří. Když přišel mocný démon Rāvaṇa, aby Baliho Mahārāje porazil, Vāmanadeva ho Svým palcem odkopl 128 000 kilometrů daleko. Povahu a činnosti Baliho Mahārāje vysvětlím později (v osmém zpěvu Śrīmad-Bhāgavatamu).

Śukadeva Gosvāmī continuó: Mi querido rey, ¿cómo podría yo glorificar la personalidad de Bali Mahārāja? La Suprema Personalidad de Dios, el amo de los tres mundos, que es sumamente compasivo con Su devoto, guarda su puerta con una maza en la mano. Cuando Rāvaṇa, el poderoso demonio, se acercó allí con intención de derrotar a Bali Mahārāja, Vāmanadeva, con un golpe del dedo gordo de Su pie, lo envió a una distancia de 130 000 kilómetros. De la personalidad y actividades de Bali Mahārāja te hablaré más adelante [en el Octavo Canto del Śrīmad-Bhāgavatam].