Skip to main content

Sloka 27

Text 27

Verš

Text

tasyānucaritam upariṣṭād vistariṣyate yasya bhagavān svayam akhila-jagad-gurur nārāyaṇo dvāri gadā-pāṇir avatiṣṭhate nija-janānukampita-hṛdayo yenāṅguṣṭhena padā daśa-kandharo yojanāyutāyutaṁ dig-vijaya uccāṭitaḥ.
tasyānucaritam upariṣṭād vistariṣyate yasya bhagavān svayam akhila-jagad-gurur nārāyaṇo dvāri gadā-pāṇir avatiṣṭhate nija-janānukampita-hṛdayo yenāṅguṣṭhena padā daśa-kandharo yojanāyutāyutaṁ dig-vijaya uccāṭitaḥ.

Synonyma

Synonyms

tasya — Baliho Mahārāje; anucaritam — vyprávění; upariṣṭāt — později (v osmém zpěvu); vistariṣyate — bude vysvětleno; yasya — jehož; bhagavān — Nejvyšší Osobnost Božství; svayam — Osobně; akhila-jagat-guruḥ — vládce všech tří světů; nārāyaṇaḥ — Nejvyšší Pán, Samotný Nārāyaṇa; dvāri — u dveří; gadā-pāṇiḥ — s kyjem v ruce; avatiṣṭhate — stojí; nija-jana-anukampita-hṛdayaḥ — Jehož srdce je vždy plné milosti pro Jeho oddané; yena — Jím; aṅguṣṭhena — palcem; padā — Jeho nohy; daśa-kandharaḥ — Rāvaṇa, který měl deset hlav; yojana-ayuta-ayutam — vzdálenost 128 000 kilometrů; dik-vijaye — za účelem zvítězit nad Bali Mahārājem; uccāṭitaḥ — zahnán.

tasya — of Bali Mahārāja; anucaritam — the narration; upariṣṭāt — later (in the Eighth Canto); vistariṣyate — will be explained; yasya — of whom; bhagavān — the Supreme Personality of Godhead; svayam — personally; akhila-jagad-guruḥ — the master of all the three worlds; nārāyaṇaḥ — the Supreme Lord, Nārāyaṇa Himself; dvāri — at the gate; gadā-pāṇiḥ — bearing the club in His hand; avatiṣṭhate — stands; nija-jana-anukampita-hṛdayaḥ — whose heart is always filled with mercy for His devotees; yena — by whom; aṅguṣṭhena — by the big toe; padā — of His foot; daśa-kandharaḥ — Rāvaṇa, who had ten heads; yojana-ayuta-ayutam — a distance of eighty thousand miles; dik-vijaye — for the purpose of gaining victory over Bali Mahārāja; uccāṭitaḥ — driven away.

Překlad

Translation

Śukadeva Gosvāmī pokračoval: Můj drahý králi, jak mám oslavit charakter Baliho Mahārāje? Nejvyšší Pán, vládce tří světů, který je nanejvýš soucitný ke Svému oddanému, stojí s kyjem v ruce u Baliho dveří. Když přišel mocný démon Rāvaṇa, aby Baliho Mahārāje porazil, Vāmanadeva ho Svým palcem odkopl 128 000 kilometrů daleko. Povahu a činnosti Baliho Mahārāje vysvětlím později (v osmém zpěvu Śrīmad-Bhāgavatamu).

Śukadeva Gosvāmī continued: My dear King, how shall I glorify the character of Bali Mahārāja? The Supreme Personality of Godhead, the master of the three worlds, who is most compassionate to His own devotee, stands with club in hand at Bali Mahārāja’s door. When Rāvaṇa, the powerful demon, came to gain victory over Bali Mahārāja, Vāmanadeva kicked him a distance of eighty thousand miles with His big toe. I shall explain the character and activities of Bali Mahārāja later [in the Eighth Canto of Śrīmad-Bhāgavatam].