Skip to main content

Sloka 16

Text 16

Verš

Text

tata upariṣṭād yojana-lakṣa-dvayāt pratīyamānaḥ śanaiścara ekaikasmin rāśau triṁśan māsān vilambamānaḥ sarvān evānuparyeti tāvadbhir anuvatsaraiḥ prāyeṇa hi sarveṣām aśāntikaraḥ.
tata upariṣṭād yojana-lakṣa-dvayāt pratīyamānaḥ śanaiścara ekaikasmin rāśau triṁśan māsān vilambamānaḥ sarvān evānuparyeti tāvadbhir anuvatsaraiḥ prāyeṇa hi sarveṣām aśāntikaraḥ.

Synonyma

Synonyms

tataḥ — ten (Jupiter); upariṣṭāt — nad; yojana-lakṣa-dvayāt2 560 000 kilometrů daleko; pratīyamānaḥ — nachází se; śanaiścaraḥ — planeta Saturn; eka-ekasmin — jedním za druhým; rāśau — znamení zvěrokruhu; triṁśat māsān — v každém po dobu třiceti měsíců; vilam-bamānaḥ — setrvává; sarvān — všech dvanáct znamení zvěrokruhu; eva — jistě; anuparyeti — prochází; tāvadbhiḥ — tolika; anuvatsaraiḥ — Anuvatsarami; prāyeṇa — téměř vždy; hi — vskutku; sarveṣām — všem obyvatelům; aśāntikaraḥ — velmi znepokojující.

tataḥ — that (Jupiter); upariṣṭāt — above; yojana-lakṣa-dvayāt — by a distance of 1,600,000 miles; pratīyamānaḥ — is situated; śanaiścaraḥ — the planet Saturn; eka-ekasmin — in one after another; rāśau — zodiac signs; triṁśat māsān — for a period of thirty months in each; vilam-bamānaḥ — lingering; sarvān — all twelve signs of the zodiac; eva — certainly; anuparyeti — passes through; tāvadbhiḥ — by so many; anuvatsaraiḥ — Anuvatsaras; prāyeṇa — almost always; hi — indeed; sarveṣām — to all the inhabitants; aśāntikaraḥ — very troublesome.

Překlad

Translation

Ve vzdálenosti 2 560 000 kilometrů nad Jupiterem — čili 19 200 000 kilometrů nad Zemí — je planeta Saturn, která prochází každým znamením zvěrokruhu třicet měsíců a celým zvěrokruhem projde za třicet Anuvatsar. Je vždy velmi nepříznivá pro situaci ve vesmíru.

Situated 1,600,000 miles above Jupiter, or 12,000,000 miles above earth, is the planet Saturn, which passes through one sign of the zodiac in thirty months and covers the entire zodiac circle in thirty Anuvatsaras. This planet is always very inauspicious for the universal situation.