Skip to main content

Sloka 17

Text 17

Verš

Text

tathā vālikhilyā ṛṣayo ’ṅguṣṭha-parva-mātrāḥ ṣaṣṭi-sahasrāṇi purataḥ sūryaṁ sūkta-vākāya niyuktāḥ saṁstuvanti.
tathā vālikhilyā ṛṣayo ’ṅguṣṭha-parva-mātrāḥ ṣaṣṭi-sahasrāṇi purataḥ sūryaṁ sūkta-vākāya niyuktāḥ saṁstuvanti.

Synonyma

Synonyms

tathā — tam; vālakhilyāḥ — Vālakhilyové; ṛṣayaḥ — velcí mudrci; aṅguṣṭha-parva-mātrāḥ — velcí jako palec; ṣaṣṭi-sahasrāṇi — šedesát tisíc; purataḥ — vpředu; sūryam — bůh Slunce; su-ukta-vākāya — aby výmluvně hovořili; niyuktāḥ — zaměstnáni; saṁstuvanti — modlí se.

tathā — there; vālikhilyāḥ — Vālikhilyas; ṛṣayaḥ — great sages; aṅguṣṭha-parva-mātrāḥ — whose size is that of a thumb; ṣaṣṭi-sahasrāṇi — sixty thousand; purataḥ — in front; sūryam — the sun-god; su-ukta-vākāya — for speaking eloquently; niyuktāḥ — engaged; saṁstuvanti — offer prayers.

Překlad

Translation

Před bohem Slunce je šedesát tisíc světců Vālakhilyů, kteří mají všichni velikost palce a oslavují ho výmluvnými modlitbami.

There are sixty thousand saintly persons named Vālikhilyas, each the size of a thumb, who are located in front of the sun-god and who offer him eloquent prayers of glorification.