Skip to main content

Sloka 9

Text 9

Verš

Texto

tad-dvīpādhipatiḥ priyavratātmajo yajñabāhuḥ sva-sutebhyaḥ saptabhyas tan-nāmāni sapta-varṣāṇi vyabhajat surocanaṁ saumanasyaṁ ramaṇakaṁ deva-varṣaṁ pāribhadram āpyāyanam avijñātam iti.
tad-dvīpādhipatiḥ priyavratātmajo yajñabāhuḥ sva-sutebhyaḥ saptabhyas tan-nāmāni sapta-varṣāṇi vyabhajat surocanaṁ saumanasyaṁ ramaṇakaṁ deva-varṣaṁ pāribhadram āpyāyanam avijñātam iti.

Synonyma

Palabra por palabra

tat-dvīpa-adhipatiḥ — vládce tohoto ostrova; priyavrata-ātmajaḥ — syn Mahārāje Priyavraty; yajña-bāhuḥ — jménem Yajñabāhu; sva-sutebhyaḥ — svým synům; saptabhyaḥ — sedmi; tat-nāmāni — se jmény podle jejich jmen; sapta-varṣāṇi — sedm území; vyabhajat — rozdělil; surocanam — Surocana; saumanasyam — Saumanasya; ramaṇakam — Ramaṇaka; deva-varṣam — Deva-varṣa; pāribhadram — Pāribhadra; āpyāyanam — Āpyāyana; avijñātam — Avijñāta; iti — takto.

tat-dvīpa-adhipatiḥ — el soberano de esa isla; priyavrata-ātmajaḥ — el hijo de Mahārajā Priyavrata; yajña-bāhuḥ — llamado Yajñabāhu; sva-sutebhyaḥ — a sus hijos; saptabhyaḥ — en número de siete; tat-nāmāni — con nombres correspondientes a los suyos; sapta-varṣāṇi — siete regiones; vyabhajat — dividió; surocanam — Surocana; saumanasyam — Saumanasya; ramaṇakam — Ramaṇaka; deva-varṣam — Deva-varṣa; pāribhadram — Pāribhadra; āpyāyanam — Āpyāyana; avijñātam — Avijñāta; iti — así.

Překlad

Traducción

Syn Mahārāje Priyavraty jménem Yajñabāhu, vládce Śālmalīdvīpu, rozdělil ostrov na sedm území, která daroval svým sedmi synům. Tyto části ostrova, které nesou jména sedmi synů, jsou Surocana, Saumanasya, Ramaṇaka, Deva-varṣa, Pāribhadra, Āpyāyana a Avijñāta.

El soberano de Śālmalīdvīpa, Yajñabāhu, el hijo de Mahārāja Priyavrata, dividió la isla en siete regiones, que entregó a sus siete hijos. Cada una de ellas lleva el nombre de uno de los hijos: Surocana, Saumanasya, Ramaṇaka, Deva-varṣa, Pāribhadra, Āpyāyana y Avijñāta.