Skip to main content

Sloka 16

Text 16

Verš

Texto

bhārate ’py asmin varṣe saric-chailāḥ santi bahavo malayo maṅgala-prastho mainākas trikūṭa ṛṣabhaḥ kūṭakaḥ kollakaḥ sahyo devagirir ṛṣyamūkaḥ śrī-śailo veṅkaṭo mahendro vāridhāro vindhyaḥ śuktimān ṛkṣagiriḥ pāriyātro droṇaś citrakūṭo govardhano raivatakaḥ kakubho nīlo gokāmukha indrakīlaḥ kāmagirir iti cānye ca śata-sahasraśaḥ śailās teṣāṁ nitamba-prabhavā nadā nadyaś ca santy asaṅkhyātāḥ.
bhārate ’py asmin varṣe saric-chailāḥ santi bahavo malayo maṅgala-prastho mainākas trikūṭa ṛṣabhaḥ kūṭakaḥ kollakaḥ sahyo devagirir ṛṣyamūkaḥ śrī-śailo veṅkaṭo mahendro vāridhāro vindhyaḥ śuktimān ṛkṣagiriḥ pāriyātro droṇaś citrakūṭo govardhano raivatakaḥ kakubho nīlo gokāmukha indrakīlaḥ kāmagirir iti cānye ca śata-sahasraśaḥ śailās teṣāṁ nitamba-prabhavā nadā nadyaś ca santy asaṅkhyātāḥ.

Synonyma

Palabra por palabra

bhārate — v Bhārata-varṣe; api — také; asmin — na tomto; varṣe — území; sarit — řeky; śailāḥ — hory; santi — jsou; bahavaḥ — mnohé; malayaḥ — Malaya; maṅgala-prasthaḥ — Maṅgala-prastha; mainākaḥ — Maināka; tri-kūṭaḥ — Trikūṭa; ṛṣabhaḥ — Ṛṣabha; kūṭakaḥ — Kūṭaka; kollakaḥ — Kollaka; sahyaḥ — Sahya; devagiriḥ — Devagiri; ṛṣya-mūkaḥ — Ṛṣyamūka; śrī-śailaḥ — Śrī-śaila; veṅkaṭaḥ — Veṅkaṭa; mahendraḥ — Mahendra; vāri-dhāraḥ — Vāridhāra; vindhyaḥ — Vindhya; śuktimān — Śuktimān; ṛkṣa-giriḥ — Ṛkṣagiri; pāriyātraḥ — Pāriyātra; droṇaḥ — Droṇa; citra-kūṭaḥ — Citrakūṭa; govardhanaḥ — Govardhan; raivatakaḥ — Raivataka; kakubhaḥ — Kakubha; nīlaḥ — Nīla; gokāmukhaḥ — Gokāmukha; indrakīlaḥ — Indrakīla; kāma-giriḥ — Kāmagiri; iti — takto; ca — a; anye — další; ca — také; śata-sahasraśaḥ — mnoho set a tisíc; śailāḥ — hor; teṣām — jejich; nitamba-prabhavāḥ — pramenící na svazích; nadāḥ — velké řeky; nadyaḥ — malé řeky; ca — a; santi — jsou; asaṅkhyātāḥ — nesčetné.

sarit — ríos; śailāḥ — montañas; santi — hay; bahavaḥ — muchas; malayaḥ — Malaya; maṅgala-prasthaḥ — Maṅgala-prastha; mainākaḥ — Maināka; tri-kūṭaḥ — Trikūṭa; ṛṣabhaḥ — Ṛṣabha; kūṭakaḥ — Kūṭaka; kollakaḥ — Kollaka; sahyaḥ — Sahya; devagiriḥ — Devagiri; ṛṣya-mūkaḥ — Ṛṣyamūka; śrī-śailaḥ — Śrī-śaila; veṅkaṭaḥ — Veṅkaṭa; mahendraḥ — Mahendra; vāri-dhāraḥ — Vāridhāra; vindhyaḥ — Vindhya; śuktimān — Śuktimān; ṛkṣa-giriḥ — Ṛkṣagiri; pāriyātraḥ — Pāriyātra; droṇaḥ — Droṇa; citra-kūṭaḥ — Citrakūṭa; govardhanaḥ — Govardhana; raivatakaḥ — Raivataka; kakubhaḥ — Kakubha; nīlaḥ — Nīla; gokāmukhaḥ — Gokāmukha; indrakīlaḥ — Indrakīla; kāma-giriḥ — Kāmagiri; iti — así; ca — y; anye — otros; ca — también; śata-sahasraśaḥ — muchos miles; śailāḥ — montañas; teṣām — de ellas; nitamba-prabhavāḥ — nacidos en las pendientes; nadāḥ — grandes ríos; nadyaḥ — ríos pequeños; ca — y; santi — hay; asaṅkhyātāḥ — infinidad.

Překlad

Traducción

Na území zvaném Bhārata-varṣa je stejně jako v Ilāvṛta-varṣe mnoho hor a řek. Jména některých hor jsou: Malaya, Maṅgala-prastha, Maināka, Trikūṭa, Ṛṣabha, Kūṭaka, Kollaka, Sahya, Devagiri, Ṛṣyamūka, Śrī-śaila, Veṅkaṭa, Mahendra, Vāridhāra, Vindhya, Śuktimān, Ṛkṣagiri, Pāriyātra, Droṇa, Citrakūṭa, Govardhan, Raivataka, Kakubha, Nīla, Gokāmukha, Indrakīla a Kāmagiri. Kromě nich je tam ještě mnoho dalších hor, z jejichž svahů stéká mnoho velkých i malých řek.

Al igual que en Ilāvṛta-varṣa, en la región de Bhārata-varṣa hay muchos ríos y montañas. Algunas de esas montañas son las siguientes: Malaya, Maṅgala-prastha, Maināka, Trikūṭa, Ṛṣabha, Kūṭaka, Kollaka, Sahya, Devagiri, Ṛṣyamūka, Śrī-śaila, Veṅkaṭa, Mahendra, Vāridhāra, Vindhya, Śuktimān, Ṛkṣagiri, Pāriyātra, Droṇa, Citrakūṭa, Govardhana, Raivataka, Kakubha, Nīla, Gokāmukha, Indrakīla y Kāmagiri. Además de estas, hay muchas otras montañas, por cuyas laderas fluyen muchos ríos grandes y pequeños.