Skip to main content

Sloka 5

Text 5

Verš

Texto

pratīhāt suvarcalāyāṁ pratihartrādayas traya āsann ijyā-kovidāḥ sūnavaḥ pratihartuḥ stutyām aja-bhūmānāv ajaniṣātām.
pratīhāt suvarcalāyāṁ pratihartrādayas traya āsann ijyā-kovidāḥ sūnavaḥ pratihartuḥ stutyām aja-bhūmānāv ajaniṣātām.

Synonyma

Palabra por palabra

pratīhāt — od krále Pratīhy; suvarcalāyām — v lůně jeho manželky Suvarcaly; pratihartṛ-ādayaḥ trayaḥ — tři synové: Pratihartā, Prastotā a Udgātā; āsan — přišli na svět; ijyā-kovidāḥ — kteří byli všichni velmi zkušení ve vykonávání védských obřadů; sūnavaḥ — synové; pratihartuḥ — od Pratiharty; stutyām — v lůně Stutī, jeho manželky; aja-bhūmānau — dva synové: Aja a Bhūmā; ajaniṣātām — narodili se.

pratīhāt — del rey Pratīha; suvarcalāyām — en el vientre de su esposa, Suvarcalā; pratihartṛ-ādayaḥ trayaḥ — los tres hijos llamados Pratihartā, Prastotā y Udgātā; āsan — vinieron al mundo; ijyā-kovidāḥ — los cuales fueron muy expertos en las ceremonias rituales de los Vedas; sūnavaḥ — hijos; pratihartuḥ — de Pratihartā; stutyām — en el vientre de Stutī, su esposa; aja-bhūmānau — los dos hijos Aja y Bhūmā; ajaniṣātām — fueron traídos al mundo.

Překlad

Traducción

V lůně své manželky Suvarcaly zplodil Pratīha tři syny, jež se jmenovali Pratihartā, Prastotā a Udgātā. Tito tři synové byli velmi zkušení ve vykonávání védských obřadů. Pratihartā zplodil v lůně své manželky Stutī dva syny, kteří se jmenovali Aja a Bhūmā.

Pratīha engendró tres hijos en su esposa Suvarcalā; sus nombres fueron Pratihartā, Prastotā y Udgātā. Los tres fueron muy expertos en la celebración de rituales védicos. Pratihartā y su esposa, Stutī, concibieron dos hijos, Aja y Bhūmā.