Skip to main content

Sloka 14-15

Texts 14-15

Verš

Text

gayād gayantyāṁ citrarathaḥ sugatir avarodhana iti trayaḥ putrā babhūvuś citrarathād ūrṇāyāṁ samrāḍ ajaniṣṭa; tata utkalāyāṁ marīcir marīcer bindumatyāṁ bindum ānudapadyata tasmāt saraghāyāṁ madhur nāmābhavan madhoḥ sumanasi vīravratas tato bhojāyāṁ manthu-pramanthū jajñāte manthoḥ satyāyāṁ bhauvanas tato dūṣaṇāyāṁ tvaṣṭājaniṣṭa tvaṣṭur virocanāyāṁ virajo virajasya śatajit-pravaraṁ putra-śataṁ kanyā ca viṣūcyāṁ kila jātam.
gayād gayantyāṁ citrarathaḥ sugatir avarodhana iti trayaḥ putrā babhūvuś citrarathād ūrṇāyāṁ samrāḍ ajaniṣṭa; tata utkalāyāṁ marīcir marīcer bindumatyāṁ bindum ānudapadyata tasmāt saraghāyāṁ madhur nāmābhavan madhoḥ sumanasi vīravratas tato bhojāyāṁ manthu-pramanthū jajñāte manthoḥ satyāyāṁ bhauvanas tato dūṣaṇāyāṁ tvaṣṭājaniṣṭa tvaṣṭur virocanāyāṁ virajo virajasya śatajit-pravaraṁ putra-śataṁ kanyā ca viṣūcyāṁ kila jātam.

Synonyma

Synonyms

gayāt — od Mahārāje Gayi; gayantyām — jeho manželce Gayantī; citra-rathaḥ — jménem Citraratha; sugatiḥ — jménem Sugati; avarodhanaḥ — jménem Avarodhana; iti — takto; trayaḥ — tři; putrāḥ — synové; babhūvuḥ — narodili se; citrarathāt — od Citrarathy; ūrṇāyām — v lůně Ūrṇy; samrāṭ — jménem Samrāṭ; ajaniṣṭa — narodil se; tataḥ — od něho; utkalāyām — jeho manželce Utkale; marīciḥ — jménem Marīci; marīceḥ — od Marīciho; bindu-matyām — v lůně jeho manželky Bindumatī; bindum — syn jménem Bindu; ānudapadyata — narodil se; tasmāt — od něho; saraghāyām — v lůně jeho manželky Saraghy; madhuḥ — Madhu; nāma — jménem; abhavat — narodil se; madhoḥ — od Madhua; sumanasi — v lůně jeho manželky Sumany; vīra-vrataḥ — syn jménem Vīravrata; tataḥ — od Vīravraty; bhojāyām — v lůně jeho manželky Bhoji; manthu-pramanthū — dva synové se jmény Manthu a Pramanthu; jajñāte — narodili se; manthoḥ — od Manthua; satyāyām — jeho manželce Satye; bhauvanaḥ — syn jménem Bhauvana; tataḥ — od něho; dūṣaṇāyām — v lůně jeho manželky Dūṣaṇy; tvaṣṭā — jeden syn jménem Tvaṣṭā; ajaniṣṭa — narodil se; tvaṣṭuḥ — od Tvaṣṭy; virocanāyām — jeho manželce Virocaně; virajaḥ — syn jménem Viraja; virajasya — krále Viraji; śatajit-pravaram — v čele se Śatajitem; putra-śatam — sto synů; kanyā — dcera; ca — také; viṣūcyām — jeho manželce Viṣūcī; kila — vskutku; jātam — narodili se.

gayāt — from Mahārāja Gaya; gayantyām — in his wife, named Gayantī; citra-rathaḥ — named Citraratha; sugatiḥ — named Sugati; avarodhanaḥ — named Avarodhana; iti — thus; trayaḥ — three; putrāḥ — sons; babhūvuḥ — were born; citrarathāt — from Citraratha; ūrṇāyām — in the womb of Ūrṇā; samrāṭ — named Samrāṭ; ajaniṣṭa — was born; tataḥ — from him; utkalāyām — in his wife named Utkalā; marīciḥ — named Marīci; marīceḥ — from Marīci; bindu-matyām — in the womb of his wife Bindumatī; bindum — a son named Bindu; ānudapadyata — was born; tasmāt — from him; saraghāyām — in the womb of his wife Saraghā; madhuḥ — Madhu; nāma — named; abhavat — was born; madhoḥ — from Madhu; sumanasi — in the womb of his wife, Sumanā; vīra-vrataḥ — a son named Vīravrata; tataḥ — from Vīravrata; bhojāyām — in the womb of his wife Bhojā; manthu-pramanthū — two sons named Manthu and Pramanthu; jajñāte — were born; manthoḥ — from Manthu; satyāyām — in his wife, Satyā; bhauvanaḥ — a son named Bhauvana; tataḥ — from him; dūṣaṇāyām — in the womb of his wife Dūṣaṇā; tvaṣṭā — one son named Tvaṣṭā; ajaniṣṭa — was born; tvaṣṭuḥ — from Tvaṣṭā; virocanāyām — in his wife named Virocanā; virajaḥ — a son named Viraja; virajasya — of King Viraja; śatajit-pravaram — headed by Śatajit; putra-śatam — one hundred sons; kanyā — a daughter; ca — also; viṣūcyām — in his wife Viṣūcī; kila — indeed; jātam — took birth.

Překlad

Translation

V lůně Gayantī zplodil Mahārāja Gaya tři syny, kteří se jmenovali Citraratha, Sugati a Avarodhana. Citraratha zplodil v lůně své ženy Ūrṇy syna jménem Samrāṭ. Jeho manželkou byla Utkalā a v jejím lůně zplodil Samrāṭ syna, který se jmenoval Marīci. Marīci zplodil v lůně své manželky Bindumatī syna jménem Bindu. Bindu zplodil v lůně své manželky Saraghy syna jménem Madhu, a ten zplodil v lůně své ženy Sumany syna Vīravratu. Vīravrata zplodil v lůně své manželky Bhoji dva syny, kteří dostali jména Manthu a Pramanthu. Manthu zplodil v lůně své manželky Satyi syna Bhauvanu, a ten zplodil v lůně své manželky Dūṣaṇy syna Tvaṣṭu. Tvaṣṭā zplodil v lůně své manželky Virocany syna jménem Viraja. Manželkou Viraji byla Viṣūcī a v jejím lůně zplodil Viraja sto synů a jednu dceru. Nejvýznačnější z těchto synů se jmenoval Śatajit.

In the womb of Gayantī, Mahārāja Gaya begot three sons, named Citraratha, Sugati and Avarodhana. In the womb of his wife Ūrṇā, Citraratha begot a son named Samrāṭ. The wife of Samrāṭ was Utkalā, and in her womb Samrāṭ begot a son named Marīci. In the womb of his wife Bindumatī, Marīci begot a son named Bindu. In the womb of his wife Saraghā, Bindu begot a son named Madhu. In the womb of his wife named Sumanā, Madhu begot a son named Vīravrata. In the womb of his wife Bhojā, Vīravrata begot two sons named Manthu and Pramanthu. In the womb of his wife Satyā, Manthu begot a son named Bhauvana, and in the womb of his wife Dūṣaṇā, Bhauvana begot a son named Tvaṣṭā. In the womb of his wife Virocanā, Tvaṣṭā begot a son named Viraja. The wife of Viraja was Viṣūcī, and in her womb Viraja begot one hundred sons and one daughter. Of all these sons, the son named Śatajit was predominant.