Skip to main content

Sloka 28

Text 28

Verš

Texto

anyasyām api jāyāyāṁ trayaḥ putrā āsann uttamas tāmaso raivata iti manvantarādhipatayaḥ.
anyasyām api jāyāyāṁ trayaḥ putrā āsann uttamas tāmaso raivata iti manvantarādhipatayaḥ.

Synonyma

Palabra por palabra

anyasyām — s další; api — také; jāyāyām — manželkou; trayaḥ — tři; putrāḥ — synové; āsan — byli; uttamaḥ tāmasaḥ raivataḥ — Uttama, Tāmasa a Raivata; iti — takto; manu-antara — věku manvantara; adhipatayaḥ — vládci.

anyasyām — otra; api — también; jāyāyām — en la esposa; trayaḥ — tres; putrāḥ — hijos; āsan — hubo; uttamaḥ tāmasaḥ raivataḥ — Uttama, Tāmasa y Raivata; iti — así; manu-antara — del milenio manvantara; adhipatayaḥ — gobernadores.

Překlad

Traducción

Se svou další manželkou zplodil Mahārāja Priyavrata tři syny, kteří se jmenovali Uttama, Tāmasa a Raivata. Každý z nich se později ujal vlády nad jednou manvantarou.

En su otra esposa, Mahārāja Priyavrata engendró tres hijos, Uttama, Tāmasa y Raivata, todos los cuales, más adelante, se encargaron de sus respectivos milenios manvantara.

Význam

Significado

Během jednoho dne Brahmy se vystřídá čtrnáct manvantar. Délka jedné manvantary neboli života jednoho Manua je sedmdesát jedna yug, přičemž každá yuga trvá 4 320 000 let. Téměř všichni Manuové zvolení za vládce manvantar pocházeli z rodiny Mahārāje Priyavraty. Tři z nich jsou zde uvedeni — Uttama, Tāmasa a Raivata.

En cada día de Brahmā hay catorce manvantaras. La duración de un manvantara, que es el tiempo de vida de un manu, es de setenta y una yugas, y cada yuga dura 4 320 000 años. Prácticamente todos los manus escogidos para gobernar los manvantaras procedían de la familia de Mahārāja Priyavrata. En este verso se mencionan tres de ellos en particular: Uttama, Tāmasa y Raivata.