Skip to main content

Sloka 1

Text 1

Verš

Text

maitreya uvāca
ta evam utsanna-bhayā urukrame
kṛtāvanāmāḥ prayayus tri-viṣṭapam
sahasraśīrṣāpi tato garutmatā
madhor vanaṁ bhṛtya-didṛkṣayā gataḥ
maitreya uvāca
ta evam utsanna-bhayā urukrame
kṛtāvanāmāḥ prayayus tri-viṣṭapam
sahasraśīrṣāpi tato garutmatā
madhor vanaṁ bhṛtya-didṛkṣayā gataḥ

Synonyma

Synonyms

maitreyaḥ uvāca — velký mudrc Maitreya pokračoval; te — polobozi; evam — takto; utsanna-bhayāḥ — zbaveni všech obav; urukrame — Nejvyššímu Pánu, Jehož činnosti jsou mimořádné; kṛta-avanāmāḥ — poklonili se; prayayuḥ — vrátili se; tri-viṣṭapam — na své nebeské planety; sahasra-śīrṣā api — také Nejvyšší Pán, známý jako Sahasraśīrṣā; tataḥ — odtamtud; garutmatā — vystoupil na záda Garuḍy; madhoḥ vanam — do lesa zvaného Madhuvan; bhṛtya — služebníka; didṛkṣayā — přál si vidět; gataḥ — vypravil se.

maitreyaḥ uvāca — the great sage Maitreya continued; te — the demigods; evam — thus; utsanna-bhayāḥ — being freed from all fears; urukrame — unto the Supreme Personality of Godhead, whose actions are uncommon; kṛta-avanāmāḥ — they offered their obeisances; prayayuḥ — they returned; tri-viṣṭapam — to their respective heavenly planets; sahasra-śīrṣā api — also the Personality of Godhead known as Sahasraśīrṣā; tataḥ — from there; garutmatā — getting up on the back of Garuḍa; madhoḥ vanam — the forest known as Madhuvana; bhṛtya — servant; didṛkṣayā — wishing to see him; gataḥ — went.

Překlad

Translation

Velký mudrc Maitreya řekl Vidurovi: Když Nejvyšší Pán polobohy takto ujistil, přestali mít obavy. Hluboce se Mu poklonili a vrátili se zpět na své nebeské planety. Nejvyšší Pán, Jenž se neliší od inkarnace Sahasraśīrṣā, pak vystoupil na záda Garuḍy, který Ho donesl do lesa Madhuvanu za Jeho služebníkem Dhruvou.

The great sage Maitreya told Vidura: When the demigods were thus reassured by the Personality of Godhead, they were freed from all fears, and after offering their obeisances they returned to their heavenly planets. Then the Lord, who is nondifferent from the Sahasraśīrṣā incarnation, got on the back of Garuḍa, who carried Him to the Madhuvana Forest to see His servant Dhruva.

Význam

Purport

Slovo sahasraśīrṣā se vztahuje na Osobnost Božství v podobě Garbhodakaśāyī Viṣṇua. Pán se sice zjevil jako Kṣīrodakaśāyī Viṣṇu, ale jelikož se neliší od Garbhodakaśāyī Viṣṇua, je zde označen jako Sahasraśīrṣā Viṣṇu. Śrīla Sanātana Gosvāmī ve své Bhāgavatāmṛtě píše, že Sahasraśīrṣā, který se tehdy zjevil, je inkarnací známou jako Pṛśnigarbha a pro Dhruvu Mahārāje stvořil planetu jménem Dhruvaloka.

The word sahasraśīrṣā refers to the Personality of Godhead known as Garbhodakaśāyī Viṣṇu. Although the Lord appeared as Kṣīrodakaśāyī Viṣṇu, He has been described here as Sahasraśīrṣā Viṣṇu because He is nondifferent from Garbhodakaśāyī Viṣṇu. According to Śrīla Rūpa Gosvāmī in his Laghu-bhāgavatāmṛta, the Sahasraśīrṣā Personality of Godhead who appeared at that time was the incarnation known as Pṛśnigarbha. He created the planet known as Dhruvaloka for the habitation of Dhruva Mahārāja.