Skip to main content

Sloka 25

Text 25

Verš

Text

sādhu-vādas tadā teṣāṁ
karma tat tasya paśyatām
bhūta-preta-piśācānāṁ
anyeṣāṁ tad-viparyayaḥ
sādhu-vādas tadā teṣāṁ
karma tat tasya paśyatām
bhūta-preta-piśācānāṁ
anyeṣāṁ tad-viparyayaḥ

Synonyma

Synonyms

sādhu-vādaḥ — radostné výkřiky; tadā — tehdy; teṣām — jejich (Śivových stoupenců); karma — čin; tat — tento; tasya — jeho (Vīrabhadry); paśyatām — když viděli; bhūta-preta-piśācānām — bhūtů (duchů), pretů a piśāců; anyeṣām — druhých (v táboře Dakṣi); tat-viparyayaḥ — opak (nářek).

sādhu-vādaḥ — joyful exclamation; tadā — at that time; teṣām — of those (followers of Lord Śiva); karma — action; tat — that; tasya — of him (Vīrabhadra); paśyatām — seeing; bhūta-preta-piśācānām — of the bhūtas (ghosts), pretas and piśācas; anyeṣām — of the others (in the party of Dakṣa); tat-viparyayaḥ — the opposite of that (an exclamation of grief).

Překlad

Translation

Když stoupenci Pána Śivy viděli Vīrabhadrův čin, radovali se a jásali a všichni přítomní bhūtové, duchové a démoni vydávali divoký řev. Brāhmaṇové, kteří měli na starosti oběť, nad Dakṣovou smrtí naopak naříkali.

Upon seeing the action of Vīrabhadra, the party of Lord Śiva was pleased and cried out joyfully, and all the bhūtas, ghosts and demons that had come made a tumultuous sound. On the other hand, the brāhmaṇas in charge of the sacrifice cried out in grief at the death of Dakṣa.