Skip to main content

Sloka 9

Text 9

Verš

Texto

yo ’nusmarati sandhyāyāṁ
yuṣmān anudinaṁ naraḥ
tasya bhrātṛṣv ātma-sāmyaṁ
tathā bhūteṣu sauhṛdam
yo ’nusmarati sandhyāyāṁ
yuṣmān anudinaṁ naraḥ
tasya bhrātṛṣv ātma-sāmyaṁ
tathā bhūteṣu sauhṛdam

Synonyma

Palabra por palabra

yaḥ — ten, kdo; anusmarati — vždy vzpomíná; sandhyāyām — večer; yuṣmān — na vás; anudinam — každý den; naraḥ — člověk; tasya bhrātṛṣu — se svými bratry; ātma-sāmyam — osobní rovnost; tathā — jako také; bhūteṣu — se všemi živými bytostmi; sauhṛdam — přátelství.

yaḥ — el que; anusmarati — siempre recuerde; sandhyāyām — en la tarde; yuṣmān — a ustedes; anudinam — cada día; naraḥ — ser humano; tasya bhrātṛṣu — con sus hermanos; ātma-sāmyam — ecuanimidad personal; tathā — como también; bhūteṣu — con todos los seres vivos; sauhṛdam — amistad.

Překlad

Traducción

Pán pokračoval: Ti, kdo na vás budou každý den v podvečer vzpomínat, se spřátelí se svými bratry a všemi ostatními živými bytostmi.

El Señor continuó: Aquellos que les recuerden al anochecer de cada día, serán amistosos con sus hermanos y con todas las demás entidades vivientes.