Skip to main content

Sloka 9

Text 9

Verš

Text

yo ’nusmarati sandhyāyāṁ
yuṣmān anudinaṁ naraḥ
tasya bhrātṛṣv ātma-sāmyaṁ
tathā bhūteṣu sauhṛdam
yo ’nusmarati sandhyāyāṁ
yuṣmān anudinaṁ naraḥ
tasya bhrātṛṣv ātma-sāmyaṁ
tathā bhūteṣu sauhṛdam

Synonyma

Synonyms

yaḥ — ten, kdo; anusmarati — vždy vzpomíná; sandhyāyām — večer; yuṣmān — na vás; anudinam — každý den; naraḥ — člověk; tasya bhrātṛṣu — se svými bratry; ātma-sāmyam — osobní rovnost; tathā — jako také; bhūteṣu — se všemi živými bytostmi; sauhṛdam — přátelství.

yaḥ — one who; anusmarati — always remembers; sandhyāyām — in the evening; yuṣmān — you; anudinam — every day; naraḥ — human being; tasya bhrātṛṣu — with his brothers; ātma-sāmyam — personal equality; tathā — as also; bhūteṣu — with all living beings; sauhṛdam — friendship.

Překlad

Translation

Pán pokračoval: Ti, kdo na vás budou každý den v podvečer vzpomínat, se spřátelí se svými bratry a všemi ostatními živými bytostmi.

The Lord continued: Those who remember you every evening of every day will become friendly with their brothers and with all other living entities.