Skip to main content

Sloka 12

Text 12

Verš

Texto

āpaṇo vyavahāro ’tra
citram andho bahūdanam
pitṛhūr dakṣiṇaḥ karṇa
uttaro devahūḥ smṛtaḥ
āpaṇo vyavahāro ’tra
citram andho bahūdanam
pitṛhūr dakṣiṇaḥ karṇa
uttaro devahūḥ smṛtaḥ

Synonyma

Palabra por palabra

āpaṇaḥ — jménem Āpaṇa; vyavahāraḥ — činnost jazyka; atra — zde; citram — všech druhů; andhaḥ — pokrmy; bahūdanam — jménem Bahūdana; pitṛ-hūḥ — jménem Pitṛhū; dakṣiṇaḥ — pravé; karṇaḥ — ucho; uttaraḥ — levé; deva-hūḥ — Devahū; smṛtaḥ — nazývá se.

āpaṇaḥ — llamada Āpaṇa; vyavahāraḥ — ocupación de la lengua; atra — aquí; citram — de toda las variedades; andhaḥ — comestibles; bahūdanam — llamada Bahūdana; pitṛhūḥ — llamada Pitṛhū; dakṣiṇaḥ — derecho; karṇaḥ — oído; uttaraḥ — izquierdo; deva-hūḥ — Devahū; smṛtaḥ — se denomina.

Překlad

Traducción

Město zvané Āpaṇa představuje činnost jazyka během řeči a Bahūdana je rozmanitost pokrmů. Pravé ucho se nazývá brána Pitṛhū a levé ucho brána Devahū.

La ciudad de Āpaṇa representa al habla como ocupación de la lengua, y Bahūdana es la variedad de alimentos. El oído derecho es la puerta Pitṛhū, y el izquierdo, la puerta Devahū.