Skip to main content

Sloka 24

Text 24

Verš

Text

eṣo ’śvamedhāñ śatam ājahāra
sarasvatī prādurabhāvi yatra
ahārṣīd yasya hayaṁ purandaraḥ
śata-kratuś carame vartamāne
eṣo ’śvamedhāñ śatam ājahāra
sarasvatī prādurabhāvi yatra
ahārṣīd yasya hayaṁ purandaraḥ
śata-kratuś carame vartamāne

Synonyma

Synonyms

eṣaḥ — tento král; aśvamedhān — obětí zvaných aśvamedha; śatam — sto; ājahāra — vykoná; sarasvatī — řeka jménem Sarasvatī; prādurabhāvi — projevila se; yatra — kde; ahārṣīt — ukradne; yasya — jehož; hayam — koně; purandaraḥ — Pán Indra; śata-kratuḥ — který vykonal sto obětí; carame — když poslední oběť; vartamāne — bude probíhat.

eṣaḥ — this King; aśvamedhān — sacrifices known as aśvamedha; śatam — one hundred; ājahāra — will perform; sarasvatī — the river of the name Sarasvatī; prādurabhāvi — became manifest; yatra — where; ahārṣīt — will steal; yasya — whose; hayam — horse; purandaraḥ — the Lord Indra; śata-kratuḥ — who performed one hundred sacrifices; carame — while the last sacrifice; vartamāne — is occurring.

Překlad

Translation

U pramene řeky Sarasvatī tento král vykoná sto obětí zvaných aśvamedha a během poslední z nich mu nebeský král Indra ukradne obětního koně.

At the source of the river Sarasvatī, this King will perform one hundred sacrifices known as aśvamedha. In the course of the last sacrifice, the heavenly King Indra will steal the sacrificial horse.