Skip to main content

Sloka 1

Text 1

Verš

Text

maitreya uvāca
atha tasya punar viprair
aputrasya mahīpateḥ
bāhubhyāṁ mathyamānābhyāṁ
mithunaṁ samapadyata
maitreya uvāca
atha tasya punar viprair
aputrasya mahīpateḥ
bāhubhyāṁ mathyamānābhyāṁ
mithunaṁ samapadyata

Synonyma

Synonyms

maitreyaḥ uvāca — Maitreya hovořil dále; atha — takto; tasya — jeho; punaḥ — znovu; vipraiḥ — brāhmaṇy; aputrasya — bez syna; mahīpateḥ — krále; bāhubhyām — z paží; mathyamānābhyām — kvedláním; mithunam — pár; samapadyata — narodil se.

maitreyaḥ uvāca — Maitreya continued to speak; atha — thus; tasya — his; punaḥ — again; vipraiḥ — by the brāhmaṇas; aputrasya — without a son; mahīpateḥ — of the King; bāhubhyām — from the arms; mathyamānābhyām — being churned; mithunam — a couple; samapadyata — took birth.

Překlad

Translation

Velký mudrc Maitreya pokračoval: Můj milý Viduro, poté brāhmaṇové a velcí mudrci dále kvedlali oběma pažemi mrtvého těla krále Veny. Výsledkem bylo, že z těchto paží vzešly dvě osoby opačného pohlaví.

The great sage Maitreya continued: My dear Vidura, thus the brāhmaṇas and the great sages again churned the two arms of King Vena’s dead body. As a result a male and female couple came out of his arms.