Skip to main content

Sloka 14

Text 14

Verš

Text

pradoṣo niśitho vyuṣṭa
iti doṣā-sutās trayaḥ
vyuṣṭaḥ sutaṁ puṣkariṇyāṁ
sarvatejasam ādadhe
pradoṣo niśitho vyuṣṭa
iti doṣā-sutās trayaḥ
vyuṣṭaḥ sutaṁ puṣkariṇyāṁ
sarvatejasam ādadhe

Synonyma

Synonyms

pradoṣaḥ — Pradoṣa; niśithaḥ — Niśitha; vyuṣṭaḥ — Vyuṣṭa; iti — takto; doṣā — Doṣi; sutāḥ — synové; trayaḥ — tři; vyuṣṭaḥ — Vyuṣṭa; sutam — syna; puṣkariṇyām — s Puṣkariṇī; sarva-tejasam — jménem Sarvatejā (všemocný); ādadhe — počal.

pradoṣaḥ — Pradoṣa; niśithaḥ — Niśitha; vyuṣṭaḥ — Vyuṣṭa; iti — thus; doṣā — of Doṣā; sutāḥ — sons; trayaḥ — three; vyuṣṭaḥ — Vyuṣṭa; sutam — son; puṣkariṇyām — in Puṣkariṇī; sarva-tejasam — named Sarvatejā (all-powerful); ādadhe — begot.

Překlad

Translation

Doṣā měla tři syny — Pradoṣu, Niśithu a Vyuṣṭu. Vyuṣṭova manželka se jmenovala Puṣkariṇī, a ta porodila velice mocného syna jménem Sarvatejā.

Doṣā had three sons — Pradoṣa, Niśitha and Vyuṣṭa. Vyuṣṭa’s wife was named Puṣkariṇī, and she gave birth to a very powerful son named Sarvatejā.