Skip to main content

Sloka 35

Text 35

Verš

Texto

evaṁ svāyambhuvaḥ pautram
anuśāsya manur dhruvam
tenābhivanditaḥ sākam
ṛṣibhiḥ sva-puraṁ yayau
evaṁ svāyambhuvaḥ pautram
anuśāsya manur dhruvam
tenābhivanditaḥ sākam
ṛṣibhiḥ sva-puraṁ yayau

Synonyma

Palabra por palabra

evam — takto; svāyambhuvaḥ — Pán Svāyambhuva Manu; pautram — svému vnukovi; anuśāsya — poté, co dal pokyny; manuḥ — Pán Manu; dhruvam — Dhruvovi Mahārājovi; tena — jím; abhivanditaḥ — byly mu složeny poklony; sākam — společně; ṛṣibhiḥ — s mudrci; sva-puram — do svého sídla; yayau — odešel.

evam — de este modo; svāyambhuvaḥ — el Señor Svāyambhuva Manu; pautram — a su nieto; anuśāsya — después de impartir instrucción; manuḥ — el Señor Manu; dhruvam — a Dhruva Mahārāja; tena — por él; abhivanditaḥ — le fueron ofrecidas reverencias; sākam — juntos; ṛṣibhiḥ — con los sabios; sva-puram — a su propia morada; yayau — partieron.

Překlad

Traducción

Když Svāyambhuva Manu svého vnuka poučil, Dhruva Mahārāja se mu s úctou poklonil a Pán Manu i velcí mudrci se poté vrátili do svých domovů.

Después de instruir a su nieto Dhruva Mahārāja, Svāyambhuva Manu recibió sus respetuosas reverencias. A continuación, el Señor Manu y los grandes sabios regresaron a sus hogares respectivos.

Význam

Significado

Takto končí Bhaktivedantovy výklady k jedenácté kapitole čtvrtého zpěvu Śrīmad-Bhāgavatamu, nazvané “Svāyambhuva Manu radí Dhruvovi, aby ukončil boj”.

Así terminan los significados de Bhaktivedanta correspondientes al capítulo undécimo del Canto Cuarto del Śrīmad-Bhāgavatam, titulado: «Svāyambhuva Manu aconseja a Dhruva Mahārāja que deje de luchar».