Skip to main content

Sloka 35

Text 35

Verš

Text

evaṁ svāyambhuvaḥ pautram
anuśāsya manur dhruvam
tenābhivanditaḥ sākam
ṛṣibhiḥ sva-puraṁ yayau
evaṁ svāyambhuvaḥ pautram
anuśāsya manur dhruvam
tenābhivanditaḥ sākam
ṛṣibhiḥ sva-puraṁ yayau

Synonyma

Synonyms

evam — takto; svāyambhuvaḥ — Pán Svāyambhuva Manu; pautram — svému vnukovi; anuśāsya — poté, co dal pokyny; manuḥ — Pán Manu; dhruvam — Dhruvovi Mahārājovi; tena — jím; abhivanditaḥ — byly mu složeny poklony; sākam — společně; ṛṣibhiḥ — s mudrci; sva-puram — do svého sídla; yayau — odešel.

evam — thus; svāyambhuvaḥ — Lord Svāyambhuva Manu; pautram — to his grandson; anuśāsya — after giving instruction; manuḥ — Lord Manu; dhruvam — to Dhruva Mahārāja; tena — by him; abhivanditaḥ — being offered obeisances to; sākam — together; ṛṣibhiḥ — with the sages; sva-puram — to his own abode; yayau — went.

Překlad

Translation

Když Svāyambhuva Manu svého vnuka poučil, Dhruva Mahārāja se mu s úctou poklonil a Pán Manu i velcí mudrci se poté vrátili do svých domovů.

Thus Svāyambhuva Manu, after giving instruction to Dhruva Mahārāja, his grandson, received respectful obeisances from him. Then Lord Manu and the great sages went back to their respective homes.

Význam

Purport

Takto končí Bhaktivedantovy výklady k jedenácté kapitole čtvrtého zpěvu Śrīmad-Bhāgavatamu, nazvané “Svāyambhuva Manu radí Dhruvovi, aby ukončil boj”.

Thus end the Bhaktivedanta purports of the Fourth Canto, Eleventh Chapter, of the Śrīmad-Bhāgavatam, entitled “Svāyambhuva Manu Advises Dhruva Mahārāja to Stop Fighting.”