Skip to main content

Sloka 1

Text 1

Verš

Texto

maitreya uvāca
niśamya gadatām evam
ṛṣīṇāṁ dhanuṣi dhruvaḥ
sandadhe ’stram upaspṛśya
yan nārāyaṇa-nirmitam
maitreya uvāca
niśamya gadatām evam
ṛṣīṇāṁ dhanuṣi dhruvaḥ
sandadhe ’stram upaspṛśya
yan nārāyaṇa-nirmitam

Synonyma

Palabra por palabra

maitreyaḥ uvāca — mudrc Maitreya pokračoval; niśamya — když slyšel; gadatām — slova; evam — takto; ṛṣīṇām — mudrců; dhanuṣi — ke svému luku; dhruvaḥ — Dhruva Mahārāja; sandadhe — přiložil; astram — šíp; upaspṛśya — poté, co se dotkl vody; yat — ten, který; nārāyaṇa — Nārāyaṇem; nirmitam — zhotovený.

maitreyaḥ uvāca — el sabio Maitreya continuó hablando; niśamya — habiendo escuchado; gadatām — las palabras; evam — de este modo; ṛṣīṇām — de los sabios; dhanuṣi — en su arco; dhruvaḥ — Dhruva Mahārāja; sandadhe — dispuso; astram — una flecha; upaspṛśya — después de tocar agua; yat — la que; nārāyaṇa — por Nārāyaṇa; nirmitam — estaba hecha.

Překlad

Traducción

Śrī Maitreya pravil: Můj milý Viduro, když Dhruva Mahārāja uslyšel povzbudivá slova velkých mudrců, dotekem vody vykonal očistný ācaman. Poté vzal šíp zhotovený Pánem Nārāyaṇem a přiložil ho ke svému luku.

Śrī Maitreya dijo: Mi querido Vidura, cuando escuchó las palabras de ánimo de los grandes sabios, Dhruva Mahārāja hizo ācamana, tocando agua, y a continuación, tomando la flecha fabricada por el Señor Nārāyaṇa, la dispuso en su arco.

Význam

Significado

Dhruva Mahārāja dostal zvláštní šíp zhotovený Samotným Pánem Nārāyaṇem a nyní ho přiložil ke svému luku, aby skoncoval s iluzí, kterou stvořili Yakṣové. Jak uvádí Bhagavad-gītā (7.14): mām eva ye prapadyante māyām etāṁ taranti te — nikdo nemůže překonat působení iluzorní energie bez milosti Nārāyaṇa, Nejvyšší Osobnosti Božství. Śrī Caitanya Mahāprabhu nám pro tento věk dal také nesmírně účinnou zbraň, kterou Bhāgavatam nazývá sāṅgopāṅgāstra — v současném věku je nārāyaṇāstrou, zbraní proti māyi, zpívání mantry Hare Kṛṣṇa po vzoru společníků Pána Caitanyi, jako je Advaita Prabhu, Nityānanda, Gadādhara a Śrīvāsa.

Dhruva Mahārāja había recibido una determinada flecha que era obra del propio Señor Nārāyaṇa, y ahora la disponía en su arco para acabar con la atmósfera ilusoria que los yakṣas habían creado. Como se afirma en el Bhagavad-gītā (7.14): mām eva ye prapadyante māyām etāṁ taranti te: Sin Nārāyaṇa, la Suprema Personalidad de Dios, nadie puede superar la acción de la energía ilusoria. Śrī Caitanya Mahāprabhu también nos ha dado un arma poderosa para esta era, como se afirma en el Bhāgavatam: sāṅgopāṅgāstra: En esta era, el nārāyaṇāstra, el arma para apartar a māyā, es el canto del mantra Hare Kṛṣṇa siguiendo a los compañeros del Señor Caitanya, como Advaita Prabhu, Nityānanda, Gadādhara y Śrīvāsa.