Skip to main content

Sloka 26

Text 26

Verš

Texto

ahayo ’śani-niḥśvāsā
vamanto ’gniṁ ruṣākṣibhiḥ
abhyadhāvan gajā mattāḥ
siṁha-vyāghrāś ca yūthaśaḥ
ahayo ’śani-niḥśvāsā
vamanto ’gniṁ ruṣākṣibhiḥ
abhyadhāvan gajā mattāḥ
siṁha-vyāghrāś ca yūthaśaḥ

Synonyma

Palabra por palabra

ahayaḥ — hadi; aśani — blesky; niḥśvāsāḥ — syčící; vamantaḥ — chrlící; agnim — oheň; ruṣā-akṣibhiḥ — se zlověstnýma očima; abhyadhāvan — přiblížili se; gajāḥ — sloni; mattāḥ — šílení; siṁha — lvi; vyāghrāḥ — tygři; ca — také; yūthaśaḥ — v hordách.

ahayaḥ — serpientes; aśani — rayos; niḥśvāsāḥ — respirando; vamantaḥ — vomitando; agnim — fuego; ruṣā-akṣibhiḥ — con ojos iracundos; abhyadhāvan — se abalanzaban; gajāḥ — elefantes; mattāḥ — enloquecidos; siṁha — leones; vyāghrāḥ — tigres; ca — también; yūthaśaḥ — en grupos.

Překlad

Traducción

Dhruva Mahārāja také viděl mnoho velkých hadů se zlověstnýma očima, jak chrlí oheň a chtějí ho pozřít. Následovaly je hordy šílených slonů, lvů a tygrů.

Dhruva Mahārāja vio también muchas grandes serpientes de ojos iracundos, que vomitaban fuego y venían a devorarle, junto con grupos de elefantes enloquecidos, leones y tigres.