Skip to main content

Sloka 26

Text 26

Verš

Text

ahayo ’śani-niḥśvāsā
vamanto ’gniṁ ruṣākṣibhiḥ
abhyadhāvan gajā mattāḥ
siṁha-vyāghrāś ca yūthaśaḥ
ahayo ’śani-niḥśvāsā
vamanto ’gniṁ ruṣākṣibhiḥ
abhyadhāvan gajā mattāḥ
siṁha-vyāghrāś ca yūthaśaḥ

Synonyma

Synonyms

ahayaḥ — hadi; aśani — blesky; niḥśvāsāḥ — syčící; vamantaḥ — chrlící; agnim — oheň; ruṣā-akṣibhiḥ — se zlověstnýma očima; abhyadhāvan — přiblížili se; gajāḥ — sloni; mattāḥ — šílení; siṁha — lvi; vyāghrāḥ — tygři; ca — také; yūthaśaḥ — v hordách.

ahayaḥ — serpents; aśani — thunderbolts; niḥśvāsāḥ — breathing; vamantaḥ — vomiting; agnim — fire; ruṣā-akṣibhiḥ — with angry eyes; abhyadhāvan — came forward; gajāḥ — elephants; mattāḥ — mad; siṁha — lions; vyāghrāḥ — tigers; ca — also; yūthaśaḥ — in groups.

Překlad

Translation

Dhruva Mahārāja také viděl mnoho velkých hadů se zlověstnýma očima, jak chrlí oheň a chtějí ho pozřít. Následovaly je hordy šílených slonů, lvů a tygrů.

Dhruva Mahārāja also saw many big serpents with angry eyes, vomiting forth fire and coming to devour him, along with groups of mad elephants, lions and tigers.