Skip to main content

Sloka 49-52

Texts 49-52

Verš

Texto

pitṛbhya ekāṁ yuktebhyo
bhavāyaikāṁ bhava-cchide
śraddhā maitrī dayā śāntis
tuṣṭiḥ puṣṭiḥ kriyonnatiḥ
pitṛbhya ekāṁ yuktebhyo
bhavāyaikāṁ bhava-cchide
śraddhā maitrī dayā śāntis
tuṣṭiḥ puṣṭiḥ kriyonnatiḥ
buddhir medhā titikṣā hrīr
mūrtir dharmasya patnayaḥ
śraddhāsūta śubhaṁ maitrī
prasādam abhayaṁ dayā
buddhir medhā titikṣā hrīr
mūrtir dharmasya patnayaḥ
śraddhāsūta śubhaṁ maitrī
prasādam abhayaṁ dayā
śāntiḥ sukhaṁ mudaṁ tuṣṭiḥ
smayaṁ puṣṭir asūyata
yogaṁ kriyonnatir darpam
arthaṁ buddhir asūyata
śāntiḥ sukhaṁ mudaṁ tuṣṭiḥ
smayaṁ puṣṭir asūyata
yogaṁ kriyonnatir darpam
arthaṁ buddhir asūyata
medhā smṛtiṁ titikṣā tu
kṣemaṁ hrīḥ praśrayaṁ sutam
mūrtiḥ sarva-guṇotpattir
nara-nārāyaṇāv ṛṣī
medhā smṛtiṁ titikṣā tu
kṣemaṁ hrīḥ praśrayaṁ sutam
mūrtiḥ sarva-guṇotpattir
nara-nārāyaṇāv ṛṣī

Synonyma

Palabra por palabra

pitṛbhyaḥ — Pitům; ekām — jednu dceru; yuktebhyaḥ — -shromážděným; bhavāya — Pánu Śivovi; ekām — jednu dceru; bhava-chide — který vysvobozuje z hmotného zapletení; śraddhā, maitrī, dayā, śāntiḥ, tuṣṭiḥ, puṣṭiḥ, kriyā, unnatiḥ, buddhiḥ, medhā, titikṣā, hrīḥ, mūrtiḥ — jména třinácti Dakṣových dcer; dharmasya — Dharmy; patnayaḥ — manželky; śraddhā — Śraddhā; asūyata — porodila; śubham — Śubhu; maitrī — Maitrī; prasādam — Prasādu; abhayam — Abhayu; dayā — Dayā; śāntiḥ — Śānti; sukham — Sukhu; mudam — Mudu; tuṣṭiḥ — Tuṣṭi; smayam — Smayu; puṣṭiḥ — Puṣṭi; asūyata — porodila; yogam — Yogu; kriyā — Kriyā; unnatiḥ — Unnati; darpam — Darpu; artham — Arthu; buddhiḥ — Buddhi; asūyata — počala; medhā — Medhā; smṛtim — Smṛtiho; titikṣā — Titikṣā; tu — také; kṣemam — Kṣemu; hrīḥ — Hrī; praśrayam — Praśrayu; sutam — syn; mūrtiḥ — Mūrti; sarva-guṇa — se všemi úctyhodnými vlastnostmi; utpattiḥ — zdroj; nara-nārāyaṇau — Nara i Nārāyaṇa; ṛṣī — dva mudrci.

pitṛbhyaḥ — a los pitās; ekām — una hija; yuktebhyaḥ — en conjunto; bhavāya — al Señor Śiva; ekām — una hija; bhava-chide — que libera del enredo material; śraddhā, maitrī, dayā, śāntiḥ, tuṣṭiḥ, puṣṭiḥ, kriyā, unnatiḥ, buddhiḥ, medhā, titikṣā, hrīḥ, mūrtiḥ — nombres de trece hijas de Dakṣa; dharmasya — de Dharma; patnayaḥ — las esposas; śraddhā — Śraddhā; asūta — dio a luz a; śubham — Śubha; maitrī — Maitrī; prasādam — Prasāda; abhayam — Abhaya; dayā — Dayā; śāntiḥ — Śānti; sukham — Sukha; mudam — Muda; tuṣṭiḥ — Tuṣṭi; smayam — Smaya; puṣṭiḥ — Puṣṭi; asūyata — dio a luz a; yogam — Yoga; kriyā — Kriyā; unnatiḥ — Unnati; darpam — Darpa; artham — Artha; buddhiḥ — Buddhi; asūyata — engendró; medhā — Medhā; smṛtim — Smṛti; titikṣā — Titikṣā; tu — también; kṣemam — Kṣema; hrīḥ — Hrī; praśrayam — Praśraya; sutam — hijo; mūrtiḥ — Mūrti; sarva-guṇa — de todas las cualidades respetables; utpattiḥ — el receptáculo; nara-nārāyaṇau — Nara y Nārāyaṇa; ṛṣī — los dos sabios.

Překlad

Traducción

Jednu ze zbývajících dvou dcer Dakṣa věnoval na Pitṛloku, kde dodnes šťastně žije, a druhou dostal za ženu Pán Śiva, který vysvobozuje hříšníky z hmotného zapletení. Jména třinácti Dakṣových dcer provdaných za Dharmu jsou Śraddhā, Maitrī, Dayā, Śānti, Tuṣṭi, Puṣṭi, Kriyā, Unnati, Buddhi, Medhā, Titikṣā, Hrī a Mūrti. Tyto dcery porodily následující syny: Śraddhā porodila Śubhu, Maitrī Prasādu, Dayā Abhayu, Śānti Sukhu, Tuṣṭi Mudu, Puṣṭi Smayu, Kriyā Yogu, Unnati Darpu, Buddhi Arthu, Medhā Smṛtiho, Titikṣā Kṣemu a Hrī Praśrayu. Mūrti, jež se vyznačuje všemi úctyhodnými vlastnostmi, porodila Śrī Nara-Nārāyaṇa*, Nejvyšší Osobnost Božství.

*
Pozn. překl.: U mnoha sanskrtských jmen (Nārāyaṇa, Śukadeva, Yudhiṣṭhira atd.) používáme zvláštní systém. Jelikož koncové -a se v sanskrtu často prakticky nevyslovuje, skloňujeme taková slova, jako kdyby ho neměla, ale zároveň ho v prvním pádu píšeme, abychom zachovali sanskrtský pravopis. Podobně je tomu u titulů Mahārāja a Paṇḍita.

De las dos hijas que quedaban, a una la dio en caridad a Pitṛloka, donde reside muy amigablemente, y a la otra la dio al Señor Śiva, quien libera del enredo material a las personas pecaminosas. Los nombres de las trece hijas de Dakṣa entregadas a Dharma son: Śraddhā, Maitrī, Dayā, Śānti, Tuṣṭi, Puṣṭi, Kriyā, Unnati, Buddhi, Medhā, Titikṣā, Hrī y Mūrti. Estas trece hijas fueron madres de los siguientes hijos: Śraddhā tuvo a Śubha, Maitrī a Prasāda, Dayā a Abhaya, Śānti a Sukha, Tuṣṭi a Muda, Puṣṭi a Smaya, Kriyā a Yoga, Unnati a Darpa, Buddhi a Artha, Medhā a Smṛti, Titikṣā a Kṣema, y Hrī a Praśraya. Mūrti, que era el receptáculo de toda cualidad digna de respeto, fue madre de Śrī Nara-Nārāyaṇa, la Suprema Personalidad de Dios.