Skip to main content

Sloka 46-47

Texts 46-47

Verš

Text

ta ete munayaḥ kṣattar
lokān sargair abhāvayan
eṣa kardama-dauhitra-
santānaḥ kathitas tava
ta ete munayaḥ kṣattar
lokān sargair abhāvayan
eṣa kardama-dauhitra-
santānaḥ kathitas tava
śṛṇvataḥ śraddadhānasya
sadyaḥ pāpa-haraḥ paraḥ
prasūtiṁ mānavīṁ dakṣa
upayeme hy ajātmajaḥ
śṛṇvataḥ śraddadhānasya
sadyaḥ pāpa-haraḥ paraḥ
prasūtiṁ mānavīṁ dakṣa
upayeme hy ajātmajaḥ

Synonyma

Synonyms

te — oni; ete — všichni; munayaḥ — velcí mudrci; kṣattaḥ — ó Viduro; lokān — tři světy; sargaiḥ — svými potomky; abhāvayan — zaplnili; eṣaḥ — toto; kardama — mudrce Kardamy; dauhitra — vnuci; santānaḥ — potomci; kathitaḥ — již zmínění; tava — tobě; śṛṇvataḥ — naslouchání; śraddadhānasya — plného víry; sadyaḥ — okamžitě; pāpa-haraḥ — zmírnění všech hříšných činností; paraḥ — velký; prasūtim — s Prasūti; mānavīm — dcerou Manua; dakṣaḥ — král Dakṣa; upayeme — oženil se; hi — jistě; aja-ātmajaḥ — syn Brahmy.

te — they; ete — all; munayaḥ — great sages; kṣattaḥ — O Vidura; lokān — the three worlds; sargaiḥ — with their descendants; abhāvayan — filled; eṣaḥ — this; kardama — of the sage Kardama; dauhitra — grandsons; santānaḥ — offspring; kathitaḥ — already spoken; tava — unto you; śṛṇvataḥ — hearing; śraddadhānasya — of the faithful; sadyaḥ — immediately; pāpa-haraḥ — reducing all sinful activities; paraḥ — great; prasūtim — Prasūti; mānavīm — daughter of Manu; dakṣaḥ — King Dakṣa; upayeme — married; hi — certainly; aja-ātmajaḥ — son of Brahmā.

Překlad

Translation

Můj milý Viduro, obyvatelstvo vesmíru se rozrostlo prostřednictvím potomků těchto mudrců a Kardamových dcer. Každý, kdo si s vírou vyslechne popis této dynastie, se zbaví následků všech hříchů. Prasūti, další z Manuových dcer, se provdala za syna Brahmy, který se jmenoval Dakṣa.

My dear Vidura, the population of the universe was thus increased by the descendants of these sages and the daughters of Kardama. Anyone who hears the descriptions of this dynasty with faith will be relieved from all sinful reactions. Another of Manu’s daughters, known as Prasūti, married the son of Brahmā named Dakṣa.