Skip to main content

Sloka 38

Text 38

Verš

Texto

yaḥ pṛṣṭo munibhiḥ prāha
dharmān nānā-vidhāñ chubhān
nṛṇāṁ varṇāśramāṇāṁ ca
sarva-bhūta-hitaḥ sadā
yaḥ pṛṣṭo munibhiḥ prāha
dharmān nānā-vidhāñ chubhān
nṛṇāṁ varṇāśramāṇāṁ ca
sarva-bhūta-hitaḥ sadā

Synonyma

Palabra por palabra

yaḥ — který; pṛṣṭaḥ — dotazován; munibhiḥ — mudrci; prāha — vyslovil; dharmān — povinnosti; nānā-vidhān — mnoho druhů; śubhān — příznivé; nṛṇām — lidské společnosti; varṇa-āśramāṇām — vareṇ a āśramů; ca — a; sarva-bhūta — pro všechny živé bytosti; hitaḥ — který koná dobro; sadā — vždy.

yaḥ — el cual; pṛṣṭaḥ — siendo preguntado; munibhiḥ — por los sabios; prāha — habló; dharmān — los deberes; nānā-vidhān — muchas variedades; śubhān — auspiciosos; nṛṇām — de la sociedad humana; varṇa-āśramāṇām — de los varṇas y āśramas; ca — y; sarva-bhūta — para todos los seres vivos; hitaḥ — que es el bienestar; sadā — siempre.

Překlad

Traducción

V odpověď na otázky určitých mudrců učil (Svāyambhuva Manu) ze soucitu ke všem živým bytostem různé posvátné povinnosti lidí všeobecně a také povinnosti jednotlivých vareṇ a āśramů.

Respondiendo a las preguntas de unos sabios, él [Svāyambhuva Manu] enseñó los diversos deberes sagrados de los hombres en general y de los distintos varṇas y āśramas, por compasión hacia todas las entidades vivientes.