Skip to main content

Sloka 1

Text 1

Verš

Text

śrī-śuka uvāca
iti bhāgavataḥ pṛṣṭaḥ
kṣattrā vārtāṁ priyāśrayām
prativaktuṁ na cotseha
autkaṇṭhyāt smāriteśvaraḥ
śrī-śuka uvāca
iti bhāgavataḥ pṛṣṭaḥ
kṣattrā vārtāṁ priyāśrayām
prativaktuṁ na cotseha
autkaṇṭhyāt smāriteśvaraḥ

Synonyma

Synonyms

śrī-śukaḥ uvāca — Śrī Śukadeva řekl; iti — takto; bhāgavataḥ — velký oddaný; pṛṣṭaḥ — požádán; kṣattrā — Vidurou; vārtām — poselství; priya-āśrayām — o nejdražším; prativaktum — odpovídat; na — ne; ca — také; utsehe — začal být nedočkavý; autkaṇṭhyāt — kvůli nesmírnému rozrušení; smārita — vzpomínky; īśvaraḥ — Pán.

śrī-śukaḥ uvāca — Śrī Śukadeva said; iti — thus; bhāgavataḥ — the great devotee; pṛṣṭaḥ — being asked; kṣattrā — by Vidura; vārtām — message; priya-āśrayām — regarding the dearest; prativaktum — to reply; na — not; ca — also; utsehe — became eager; autkaṇṭhyāt — by excessive anxiety; smārita — remembrance; īśvaraḥ — the Lord.

Překlad

Translation

Śrī Śukadeva Gosvāmī řekl: Když Vidura požádal velkého oddaného Uddhavu, aby hovořil o Nejdražším (o Pánu Kṛṣṇovi), Uddhava nemohl ihned odpovědět, jelikož vzpomínky na Pána v něm vyvolaly nesmírné rozrušení.

Śrī Śukadeva Gosvāmī said: When the great devotee Uddhava was asked by Vidura to speak on the messages of the dearest [Lord Kṛṣṇa], Uddhava was unable to answer immediately due to excessive anxiety at the remembrance of the Lord.