Skip to main content

Sloka 10

Text 10

Verš

Texto

yad arodīḥ sura-śreṣṭha
sodvega iva bālakaḥ
tatas tvām abhidhāsyanti
nāmnā rudra iti prajāḥ
yad arodīḥ sura-śreṣṭha
sodvega iva bālakaḥ
tatas tvām abhidhāsyanti
nāmnā rudra iti prajāḥ

Synonyma

Palabra por palabra

yat — podle toho, jak; arodīḥ — hlasitě naříkal; sura-śreṣṭha — ó vládče polobohů; sa-udvegaḥ — s velkou úzkostí; iva — jako; bālakaḥ — chlapec; tataḥ — proto; tvām — tebe; abhidhāsyanti — budou zvát; nāmnā — jménem; rudraḥ — Rudra; iti — takto; prajāḥ — lidé.

yat — tanto como; arodīḥ — llorabas fuertemente; sura-śreṣṭha — ¡oh, príncipe de los semidioses!; sa-udvegaḥ — con gran ansiedad; iva — como; bālakaḥ — un muchacho; tataḥ — por lo tanto; tvām — a ti; abhidhāsyanti — llamará; nāmnā — con el nombre; rudraḥ — Rudra; iti — de este modo; prajāḥ — la gente.

Překlad

Traducción

Potom Brahmā řekl: Ó vládče polobohů, protože jsi tak úzkostlivě plakal, lidé tě budou nazývat jménem Rudra.

A continuación, Brahmā dijo: ¡Oh, príncipe de los semidioses! Todo el mundo te conocerá con el nombre de Rudra, puesto que has llorado con tanta ansiedad.