Skip to main content

Sloka 10

Text 10

Verš

Text

yad arodīḥ sura-śreṣṭha
sodvega iva bālakaḥ
tatas tvām abhidhāsyanti
nāmnā rudra iti prajāḥ
yad arodīḥ sura-śreṣṭha
sodvega iva bālakaḥ
tatas tvām abhidhāsyanti
nāmnā rudra iti prajāḥ

Synonyma

Synonyms

yat — podle toho, jak; arodīḥ — hlasitě naříkal; sura-śreṣṭha — ó vládče polobohů; sa-udvegaḥ — s velkou úzkostí; iva — jako; bālakaḥ — chlapec; tataḥ — proto; tvām — tebe; abhidhāsyanti — budou zvát; nāmnā — jménem; rudraḥ — Rudra; iti — takto; prajāḥ — lidé.

yat — as much as; arodīḥ — cried loudly; sura-śreṣṭha — O chief of the demigods; sa-udvegaḥ — with great anxiety; iva — like; bālakaḥ — a boy; tataḥ — therefore; tvām — you; abhidhāsyanti — will call; nāmnā — by the name; rudraḥ — Rudra; iti — thus; prajāḥ — people.

Překlad

Translation

Potom Brahmā řekl: Ó vládče polobohů, protože jsi tak úzkostlivě plakal, lidé tě budou nazývat jménem Rudra.

Thereafter Brahmā said: O chief of the demigods, you shall be called by the name Rudra by all people because you have so anxiously cried.