Skip to main content

Sloka 22

Text 22

Verš

Texto

tasyāṁ tritasyośanaso manoś ca
pṛthor athāgner asitasya vāyoḥ
tīrthaṁ sudāsasya gavāṁ guhasya
yac chrāddhadevasya sa āsiṣeve
tasyāṁ tritasyośanaso manoś ca
pṛthor athāgner asitasya vāyoḥ
tīrthaṁ sudāsasya gavāṁ guhasya
yac chrāddhadevasya sa āsiṣeve

Synonyma

Palabra por palabra

tasyām — na břehu řeky Sarasvatī; tritasya — poutní místo jménem Trita; uśanasaḥ — poutní místo jménem Uśanā; manoḥ ca — a také poutní místo jménem Manu; pṛthoḥ — poutní místo Pṛthua; atha — potom; agneḥ — Agniho; asitasya — Asity; vāyoḥ — Vāyua; tīrtham — poutní místa; sudāsasya — jménem Sudāsa; gavām — Go; guhasya — Guha; yat — dále; śrāddhadevasya — jménem Śrāddhadeva; saḥ — Vidura; āsiṣeve — řádně navštívil a vykonal obřady.

tasyām — en la ribera del río Sarasvatī; tritasya — el lugar de peregrinaje llamado Trita; uśanasaḥ — el lugar de peregrinaje llamado Uśanā; manoḥ ca — así como también del lugar de peregrinaje llamado Manu; pṛthoḥ — el de Pṛthu; atha — luego; agneḥ — el de Agni; asitasya — el de Asita; vāyoḥ — el de Vāyu; tīrtham — lugares de peregrinajes; sudāsasya — de nombre Sudāsa; gavām — el de Go; guhasya — el de Guha; yat — después de eso; śrāddhadevasya — de nombre Śrāddhadeva; saḥ — Vidura; āsiṣeve — visitó y ejecutó los rituales debidamente.

Překlad

Traducción

Na břehu řeky Sarasvatī bylo jedenáct poutních míst: (1) Trita, (2) Uśanā, (3) Manu, (4) Pṛthu, (5) Agni, (6) Asita, (7) Vāyu, (8) Sudāsa, (9) Go, (10) Guha a (11) Śrāddhadeva. Vidura je všechny navštívil a řádně vykonal náležité rituály.

En la ribera del río Sarasvatī había once lugares de peregrinaje a saber: (1) Trita, (2) Uśanā, (3) Manu, (4) Pṛthu, (5) Agni, (6) Asita, (7) Vāyu, (8) Sudāsa, (9) Go, (10) Guha y (11) Śrāddhadeva. Vidura los visitó todos, y ejecutó rituales debidamente.