Skip to main content

Sloka 1

Text 1

Verš

Texto

śrī-śuka uvāca
evam etat purā pṛṣṭo
maitreyo bhagavān kila
kṣattrā vanaṁ praviṣṭena
tyaktvā sva-gṛham ṛddhimat
śrī-śuka uvāca
evam etat purā pṛṣṭo
maitreyo bhagavān kila
kṣattrā vanaṁ praviṣṭena
tyaktvā sva-gṛham ṛddhimat

Synonyma

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī řekl; evam — takto; etat — tento; purā — dříve; pṛṣṭaḥ — jsa dotázán; maitreyaḥ — velký mudrc Maitreya; bhagavān — Jeho Milost; kila — jistě; kṣattrā — Vidurou; vanam — les; praviṣṭena — vstupující do; tyaktvā — odříkající si; sva-gṛham — vlastní dům; ṛddhimat — prosperující.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; evam — así pues; etat — esto; purā — anteriormente; pṛṣṭaḥ — preguntado; maitreyaḥ — el gran sabio Maitreya; bhagavān — Su Gracia; kila — ciertamente; kṣattrā — por Vidura; vanam — bosque; praviṣṭena — internándose; tyaktvā — renunciando; sva-gṛham — su propia casa; ṛddhimat — próspera.

Překlad

Traducción

Śukadeva Gosvāmī řekl: Poté, co se král Vidura, veliký oddaný, vzdal pohodlí svého domova a odešel do lesa, položil Jeho Milosti Maitreyovi Ṛṣimu tuto otázku.

Śukadeva Gosvāmī dijo: Tras renunciar a su próspero hogar e internarse en el bosque, el rey Vidura, el gran devoto, hizo la siguiente pregunta a Su Gracia Maitreya Ṛṣi.