Skip to main content

Sloka 12

Text 12

Verš

Text

dharmasya mama tubhyaṁ ca
kumārāṇāṁ bhavasya ca
vijñānasya ca sattvasya
parasyātmā parāyaṇam
dharmasya mama tubhyaṁ ca
kumārāṇāṁ bhavasya ca
vijñānasya ca sattvasya
parasyātmā parāyaṇam

Synonyma

Synonyms

dharmasya — náboženských zásad nebo Yamarāje; mama — mých; tubhyam — tvých; ca — a; kumārāṇām — čtyř Kumārů; bhavasya — Pána Śivy; ca — a také; vijñānasya — transcendentálního poznání; ca — také; sattvasya — pravdy; parasya — velké osobnosti; ātmā — vědomí; parāyaṇam — závislé.

dharmasya — of religious principles, or of Yamarāja; mama — mine; tubhyam — of yours; ca — and; kumārāṇām — of the four Kumāras; bhavasya — Lord Śiva; ca — and also; vijñānasya — of transcendental knowledge; ca — also; sattvasya — of truth; parasya — of the great personality; ātmā — consciousness; parāyaṇam — dependent.

Překlad

Translation

Vědomí té velké osobnosti je sídlem náboženských zásad — mých, tvých a těch, které dodržují čtyři Kumārové: Sanaka, Sanātana, Sanat a Sanandana. Toto vědomí je také sídlem pravdy a transcendentálního poznání.

Also, the consciousness of that great personality is the abode of religious principles — mine, yours, and those of the four bachelors Sanaka, Sanātana, Sanat-kumāra and Sanandana. That consciousness is also the abode of truth and transcendental knowledge.