Śrīmad-bhāgavatam 10.75.27
Verš
hari-dāsasya rājarṣe
rājasūya-mahodayam
naivātṛpyan praśaṁsantaḥ
piban martyo ’mṛtaṁ yathā
rājasūya-mahodayam
naivātṛpyan praśaṁsantaḥ
piban martyo ’mṛtaṁ yathā
Synonyma
Překlad
Zatímco všichni opĕvovali úžasnou Rājasūya-yajñu vykonanou tím velkým svatým králem a služebníkem Pána Hariho, nebyli nasyceni, tak jako není obyčejný človĕk nikdy nasycen, když pije nektar.