Skip to main content

Sloka 29

Text 29

Verš

Texto

tat tatrādyaiva yāsyāmaḥ
śakaṭān yuṅkta mā ciram
godhanāny agrato yāntu
bhavatāṁ yadi rocate
tat tatrādyaiva yāsyāmaḥ
śakaṭān yuṅkta mā ciram
godhanāny agrato yāntu
bhavatāṁ yadi rocate

Synonyma

Palabra por palabra

tat — proto; tatra — tam; adya eva — ještě dnes; yāsyāmaḥ — pojeďme; śakaṭān — všechny vozy; yuṅkta — připravme; ciram — neprodleně; go-dhanāni — všechny krávy; agrataḥ — vpředu; yāntu — nechť jdou; bhavatām — vám všem; yadi — jestliže; rocate — zamlouvá se to.

tat — por lo tanto; tatra — allí; adya eva — hoy mismo; yāsyāmaḥ — vayamos; śakaṭān — todos los carros; yuṅkta — preparemos; ciram — sin demora; go-dhanāni — todas las vacas; agrataḥ — en frente; yāntu — que vayan; bhavatām — de todos ustedes; yadi — si; rocate — les complace aceptarlo.

Překlad

Traducción

“Proto vyjeďme okamžitě, ještě dnes. Již není na co čekat. Pokud souhlasíte s mým návrhem, připravme všechny volské povozy, nechme jít krávy před námi a vydejme se tam.”

Por lo tanto, vayámonos inmediatamente, hoy mismo. No hay por qué esperar más. Si están de acuerdo conmigo, preparemos los carros de bueyes, situemos las vacas por delante y vayámonos.