Skip to main content

Sloka 25

Text 25

Verš

Texto

yudhiṣṭhira uvāca
kaccid ānarta-puryāṁ naḥ
sva-janāḥ sukham āsate
madhu-bhoja-daśārhārha-
sātvatāndhaka-vṛṣṇayaḥ
yudhiṣṭhira uvāca
kaccid ānarta-puryāṁ naḥ
sva-janāḥ sukham āsate
madhu-bhoja-daśārhārha-
sātvatāndhaka-vṛṣṇayaḥ

Synonyma

Palabra por palabra

yudhiṣṭhiraḥ uvāca — Yudhiṣṭhira řekl; kaccit — zdali; ānarta-puryām — Dvāraky; naḥ — naši; sva-janāḥ — příbuzní; sukham — šťastně; āsate — tráví své dny; madhu — Madhu; bhoja — Bhoja; daśārha — Daśārha; ārha — Ārha; sātvata — Sātvata; andhaka — Andhaka; vṛṣṇayaḥ — z rodiny Vṛṣṇiho.

yudhiṣṭhiraḥ uvāca — Yudhiṣṭhira dijo; kaccit — si; ānarta-puryām — de Dvārakā; naḥ — nuestros; sva-janāḥ — parientes; sukham — felices; āsate — están pasando sus días; madhu — Madhu; bhoja — Bhoja; daśārha — Daśārha; ārha — Ārha; sātvata — Sātvata; andhaka — Andhaka; vṛṣṇayaḥ — de la familia de Vṛṣṇi.

Překlad

Traducción

Mahārāja Yudhiṣṭhira řekl: Můj drahý bratře, řekni mi prosím, zda naši přátelé a příbuzní — Madhu, Bhoja, Daśārha, Ārha, Sātvata, Andhaka a členové yaduovské rodiny — tráví své dny šťastně.

Mahārāja Yudhiṣṭhira dijo: Mi querido hermano, por favor dime si nuestros amigos y parientes, tales como Madhu, Bhoja, Daśārha, Ārha, Sātvata, Andhaka y los miembros de la familia Yadu, se encuentran todos pasando sus días con felicidad.