Skip to main content

Sloka 25

Text 25

Verš

Text

yudhiṣṭhira uvāca
kaccid ānarta-puryāṁ naḥ
sva-janāḥ sukham āsate
madhu-bhoja-daśārhārha-
sātvatāndhaka-vṛṣṇayaḥ
yudhiṣṭhira uvāca
kaccid ānarta-puryāṁ naḥ
sva-janāḥ sukham āsate
madhu-bhoja-daśārhārha-
sātvatāndhaka-vṛṣṇayaḥ

Synonyma

Synonyms

yudhiṣṭhiraḥ uvāca — Yudhiṣṭhira řekl; kaccit — zdali; ānarta-puryām — Dvāraky; naḥ — naši; sva-janāḥ — příbuzní; sukham — šťastně; āsate — tráví své dny; madhu — Madhu; bhoja — Bhoja; daśārha — Daśārha; ārha — Ārha; sātvata — Sātvata; andhaka — Andhaka; vṛṣṇayaḥ — z rodiny Vṛṣṇiho.

yudhiṣṭhiraḥ uvāca — Yudhiṣṭhira said; kaccit — whether; ānarta-puryām — of Dvārakā; naḥ — our; sva-janāḥ — relatives; sukham — happily; āsate — are passing their days; madhu — Madhu; bhoja — Bhoja; daśārha — Daśārha; arha — Arha; sātvata — Sātvata; andhaka — Andhaka; vṛṣṇayaḥ — of the family of Vṛṣṇi.

Překlad

Translation

Mahārāja Yudhiṣṭhira řekl: Můj drahý bratře, řekni mi prosím, zda naši přátelé a příbuzní — Madhu, Bhoja, Daśārha, Ārha, Sātvata, Andhaka a členové yaduovské rodiny — tráví své dny šťastně.

Mahārāja Yudhiṣṭhira said: My dear brother, please tell me whether our friends and relatives, such as Madhu, Bhoja, Daśārha, Ārha, Sātvata, Andhaka and the members of the Yadu family are all passing their days in happiness.