Skip to main content

Sloka 36

Text 36

Verš

Texto

vimṛjyāśrūṇi pāṇibhyāṁ
viṣṭabhyātmānam ātmanā
ajāta-śatruṁ pratyūce
prabhoḥ pādāv anusmaran
vimṛjyāśrūṇi pāṇibhyāṁ
viṣṭabhyātmānam ātmanā
ajāta-śatruṁ pratyūce
prabhoḥ pādāv anusmaran

Synonyma

Palabra por palabra

vimṛjya — utíral; aśrūṇi — slzy z očí; pāṇibhyām — svýma rukama; viṣṭabhya — umístěný; ātmānam — mysl; ātmanā — inteligencí; ajāta-śatrum — Mahārājovi Yudhiṣṭhirovi; pratyūce — začal odpovídat; prabhoḥ — svého pána; pādau — nohy; anusmaran — myslel na.

vimṛjya — enjugando; aśrūṇi — lágrimas de los ojos; pāṇibhyām — con las manos; viṣṭabhya — situado; ātmānam — la mente; ātmanā — mediante la inteligencia; ajāta-śatrum — a Mahārāja Yudhiṣṭhira; pratyūce — comenzó a responder; prabhoḥ — de su amo; pādau — pies; anusmaran — pensando luego.

Překlad

Traducción

Nejprve pozvolna inteligencí uklidnil svoji mysl, a pak, utíraje si slzy a vzpomínaje na nohy svého pána Dhṛtarāṣṭry, začal Mahārājovi Yudhiṣṭhirovi odpovídat.

Primero, él se tranquilizó lentamente por medio de la inteligencia, y limpiándose las lágrimas y pensando en los pies de su amo, Dhṛtarāṣṭra, comenzó a responderle a Mahārāja Yudhiṣṭhira.